पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये संहितायास्तुरीयाश निरकव्याकरणयोरासीधेपां विज्ञानन्त्यधुनातनाः । अथ ये ब्राह्मणार्थानां विवेकारः कृतश्रमा । शब्दरीति विज्ञामन्ति ते सर्व क्थयन्त्यपि ॥ ११ ॥ ताण्डके शाट्यायनके श्रमः शतपधेऽपि च । कौपीतकेच स्याद् यस्यैह स पण्डितः ॥ १२ ॥ ऐतरेयक मस्माकं पेच्चलादुमणाम् । तृतीयं तित्तिरिमोकं जानन् वृद्ध इद्दोच्यते ॥ १३ ॥ न भाहलवकम् अस्माभिस्तथा मैत्रायणीयकम् । ब्राह्मणं चरकाणांच ध्रुवं मन्त्रोपवृंहणम् ॥ १४ ॥ यज्ञानां कथयन्तीह येऽर्थनाई चतुर्विधम् । मर्थमिवामान् तानुपासीत परिश्रमः ॥ १० ॥ [ ४६ ] "वत्सर्भािलन्दन ऋषि । निर्देवता । त्रिष्टुप् छन्द । 1 [ अ ८ अ १ व १. है.जे. पण्डितः ॥ १५ ॥ इति ।। प्र होता॑ जा॒तो म॒हान् न॑भि॒ोविन्नृप मोद॒द॒पामु॒पस्थे॑ । दधि॒यो॑ धानि॒ म ते॒ वयो॑मि य॒न्ता वसू॑नि विध॒ते त॑नूपाः ॥ १ ॥ प्र | होना॑ 1 जान । म॒हान् । न॒मऽवित | नृ॒ऽमहा॑ । सी॑दि॒त् । अ॒पाम् । उ॒पऽस्थे॑ । द. 1 ग | धार्थ । म । ते॒ । वयो॑मि । य॒न्ता | वसू॑नि वि॒धते । त॒नु॒ऽपा ॥ १ ॥ । उन्नोषण र सूक्ष्म् प्रस्तुतिसमन्वितम् । दशर्ष दयान् मूर् ियामनिवांविधारद ॥ ४. रंगnि'. 6. "Lnts fa² m²; "amid fat. • यः अति होना होमकारी देशनाम् भाधानाय जानः भरणीम्यां मध्यमान उत्पद्मश्र महान भररिमित गुण, नमोरिष् नमम शादिष्यम्य दियो या स्वरूपतो लाना , नृष्ठा नन अनुप्रासाद प्रति अनुप्रादकरवेन नित्य सदा गन्ता ध, प्रमोद प्रमीदति च प्रगच्छति च भरते कमायमित्यर्थः । म प्रवर्तते । काम् उपध्ये मारो दृष्टिक्षमा माहुति १.०० वाजा दिए. 4.वि त्रि. fr'; writ 1.²; माहिम मूकी. 2. "an fier fa'm'.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol7.djvu/७&oldid=396289" इत्यस्माद् प्रतिप्राप्तम्