पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेङ्कट १. ०चे वि अॅ अ. ५. केषु वि. १०. "क्या मूको, ऋऋ०४३२ ऋग्वेदे सभाष्ये दशमं मण्डलम् अष्टमेऽष्टके प्रथमोऽध्यायः । अथ अष्टमोऽथाष्टकस्तस्मिवध्यायादिषु वश्यते । पत्किचिदस्ति मन्त्रायें चक्तव्यमिह चहचै.' ॥ १ ॥ नानाविधैरभिप्रायैर्मन्त्रा भूयसां तेषु विज्ञातो + टा महर्षिभिः । भवत्यर्थी' 'यथा तथा ॥ २ ॥ वैश्वदेवेषु सूनेषु न विविध्येह केपुचित् कथिता हेतुस्त तथा संवादसूकेन प्रत्येकं कथयत्पृषिः । नत्व ( तु 'अ॒)न॑स्वन्ता॒ सत्प॑तिर्" इति सूक्के तथाऽब्रवीत् ॥ ४ ॥ 'समुद्रादुर्मिर्" इत्येतद् बहुधा शब्दाथ विशयास्तत्र ताहानि देवताः । ार्थाविनिश्चय ॥ ३ ॥ शाकल्यः' पाणिनिर्यास्क यथाशत्तयनुधावस्ति न सर्व अस्माभिरित्वह मन्त्राणामर्थः ये ज्ञाता ये च सन्दिग्धास्तेषां सम्प्रदर्शितम् । मन्त्रेष्वपि च दृश्यन्त ऋपयो ब्राह्मणेषु च । देवताश्च सरूपस्था नार्थो वेदन न शक्योऽनृपिभिवक्तुम् ऋगर्थ इति यद् वैद्राच्छक्यते ज्ञातुं तदुबाचात्र बहूनि च ॥ ५ ॥ २-२ नास्ति वि. ↑ 'ज्ञानो वि श्र'. ६. ऋ ५,२७,१. ७. ४, ५८, १ कथ्यते ॥ ६ ॥ निश्चयः । शौनकः ॥ ७ ॥ इत्यूगर्थंपरास्त्रयः ॥ कथयन्त्यमी ॥ ८i प्रत्येकमुच्यते । वृद्धेषु निर्णयः ॥ ९ ॥ ३.२. तथः वि. ८. "ब्वेव वि.. ४. "ता वि ९. ८ मूको.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol7.djvu/६&oldid=396288" इत्यस्माद् प्रतिप्राप्तम्