पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२- वेङ्कट० ऋग्वेदे समाप् अथ द्वितीयोऽध्यायः । "ये यज्ञेन दक्षिणया' व्याचिण्यासति माधव । मोर वतव्यं सम्प्रदर्शन ॥ १ ॥ मन्त्र-मन्त्र ऋषीन् ब्रूते भगवांस्त्विद शौनकः | छन्दसि देवताश्चैव किं तथार्थ न [ अ ८, अ २, व भ इन्दोदेवतयोः कृत्वा सामान्यालक्षणं प्रतिमन्त्रं च वदति किमय न भापते ॥ २ ॥ से दिवद्दार्थ न तात्पर्यम् इति वक्तुं न युज्यते । पदे क्रमे च कुरते यस्माद् यवम् अतन्द्रितः ॥ ३ ॥ पुनः । तथाऽवदन्' || ४ || सुज्ञानोऽर्थस्ततो नोक्त इति कश्चिदमापत | दुनोस्तो' नोन इति केचिद् व्यवस्थिता ॥ ५५ ॥ ननु च ब्राह्मणार्थश्च दुर्ज्ञान कथ्यते कथम् । क्ययन्ति हि कर्माणि रूपसूत्रैः समन्जसम् ॥ ६ ॥ भत्र भूमो ब्राह्मणार्थम् भपि मध्यमद्वयः | अपरे चानुधावन्ति केवलादपि पठित ॥ ७ ॥ समाना बहवो वेदाः सन्ति न्यायाश्च ौकिका । ब्राह्मणाथों" यहुविदा" शक्यो शानु प्रयत्नतः ॥ ८ ॥ भ्यायशब्दो ब्राह्मणेषु भवेतां विशयौ यदि । बद्रन्ति बहुधा सन करपसूत्रकृतोऽपि च ॥ ९ ॥ इन्द्राण्येन्द्रस्य सवादो ‘वि हि सोनी॒तो॒रसृ॑क्षत’’ । न तस्मिन् गहने सूत्रे विवेकं शौनकोऽप्रवीत् ॥ १० ॥ नदोषा बहुधा वादे" ब्राह्मणे दर्शनातू तथा । ब्राह्मणाय दि बहुधा कल्पसूत्रैरदीयते" ॥ ११ ॥ 2. मन्त्रोम भ९. १. देखिवायें॰ मूको. ३. °देव विरम, ४. मतिविअ' ५* वि. ६. मुझोड भ. ● सचिद्रपवस्थित कम वेचिदवस्थित चंद्रम ९०९. चित': केचिदमापन ऋण, करवस्था वि ८. दुमैनो वि म. १. यो ऋ. ११. "नायें वि. १२. विषाअ १३-१३. नास्ति वि* भ; भारम्भ द्वितीयश्लोकोऽयम् वि. १५. मारिव मि. १३. 'दुर वि. १४.१०,८६,१०