पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १७६, मे २ ] दशमै मण्डलम् 1 प्र । सु॒नवः॑ः । ऋ॒भुणाम् । बृहत् । नव॒न्त॒ । वृजना॑ । क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्व॑न् । धे॒नुम् । न । मा॒तर॑म् ॥ १ ॥ बेङ्कट० सूनुराभवः'। श्राग्नेयम् । आयाऽऽभवी । प्रस्तुवन्ति पुत्राः ऋभूणाम् महान्ति बलानि ये कृशं भूतम् रक्षणाय प्राप्नुवन्ति विश्वस्य धातारः धेनुम् इव पयसः निर्मात्रीम् कृशां घासेन श्रद्धाना इति ॥ १॥ प्र दे॒वं दे॒व्या धि॒या भर॑ता जातवे॑दसम् । ह॒व्या नौ वक्षदानुषक् ॥ २ ॥ प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तवे॑दसम् । ह॒व्या | नः | वक्षत् | आनुषक् ॥ २ ॥ वेङ्कट० प्र भरत देवम् देव्या प्रज्ञया जातप्रज्ञम् । हवींषि नः वदतु अनुपकम् ॥ २॥ प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ो न योर॒र्भावृ॑तो घृणी॑वाश्चेति॒ त्मनः॑ ॥ ३ ॥ अ॒यम् । ॐ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒ीय॒ते॒ । रथे॑ः। न । योः । अ॒भिऽवृ॑तः। घृणि॑ऽवान् । च॒त॒ति॒ । त्मनः॑ ॥ ३ ॥ वेङ्कट० सः अयम् प्र नीयते देवकामः होता यशार्थम् । रथः तेजोभिः दीप्तिमान्' प्रशापयति सर्वम् आत्मना एवं ॥ ३ ॥ इव धनस्य अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सञ्च॒त् सरी॑यान् दे॒वो जीवात॑वे अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः । सह॑सः । चि॒त् । सपान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥ ४ ॥ मिश्रयिता परिवृतः चेङ्कट० अयम् अमिः बक्षति भमृतात् देववर्गात् इव जन्मनः जायमानात् मनुष्यवर्गाद् अपि स्तोतारम् बाद अपि बळवतरः सोऽयम् देवः जीवितुं निर्मितः ईश्वरः इति ॥ ४ ॥ इति भएमाष्टके अष्टमाभ्याये शो वर्ग: n १. ६६. मारि मुझे कृतः ॥४॥ [ १७७ ] पवनः प्राजापत्य ऋषिः । मायाभेदो देवता बिष्टुप् भावा जगती । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑ ह॒दा प॑श्यन्ति॒ मन॑सा विप॒थित॑ः । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दम॑च्छन्ति वे॒धर्मः ॥ १ ॥ प॒त॒ङ्गम् । अ॒च्छम् । असु॑रस्य । मा॒यया॑ । हूदा | प॒श्व॒न्ति॒ । मन॑सा । वि॒प॒ऽचितैः । स॒मु॒दे । अ॒न्तरिति॑ । स॒त्रये॑ः | विचक्षते | मरींचनाम् । प॒दन् । इ॒ष्व॒न्ति॒ । वे॒धसः॑ः ॥ १ ॥ 4.मू. मा मूडो, ५. पन्नूडी, मूडो १, हम मुझे.