पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये भूतानाम् ईश्वरो भवामि 'जातस्य सर्वस्य च तथा मा कुरुत अमित वदति इति ॥ ५ ॥

  • इति अष्टमाष्टके अष्टमाध्याये द्वात्रिंशो वर्ग * ॥

३८७८ [ १७५ ] 'ऊर्ध्वमावा सर्प आदिऋषिः । प्रात्राणो दुव्रता | गायत्री छन्द्र। [ अ ८, अ ८, व ३२. इति राजा भूत्वा पुर प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा | धूर्षु यु॑ज्यधं सुनु॒त ॥ १ ॥ । प्र । घृ॒ । प्रवा॒ण॒ । स॒वि॒ता । दे॒व । सु॒व॒तु । धर्म॑णा । धु ऽसु । यु॒ज्य॒ध्व॒म् । सुनु॒त ॥ १ ॥ धेङ्कट ऊर्ध्वमावा 'सर्प आर्बुदि। ग्रावस्तुति । अनुजानातु युष्मान् हे ग्रावाग 1 सविता देव कर्मणा । à यूथ तेन । प्रसूता "अभिपवस्थानेषु युक्ता भवत, अनन्तरम् अभि-पुणुत सोमम् ॥ १ ॥ ग्रावा॑णि॒ो अप॑ दु॒च्छ॒नामप॑ सेधत दुर्म॒तिम् । उ॒स्राः क॑र्तन भेष॒जम् ॥ २ ॥ । प्रा॒ावा॑ण । अप॑ । दु॒च्छुना॑म् । अप॑ । से॒ध॒त॒ । दु॒ ऽमतम् । उ॒स्रा । कर्तन | भेष॒जम् ॥ २ ॥ ये० प्रावाण ! दुच्छुनाम् दुर्मतिम् च अप मेधत, पशुन् कुरुत भेषजम् च ॥ २॥ ग्राम॑ण॒ उप॑रे॒ष्वा म॑ह॒ीयन्ते॑ स॒जोप॑सः । वृष्ण॒ दध॑तो॒ वृष्ण्य॑म् ॥ ३ ॥ प्रावण । उपरेषु । आ । महीयन्तै । स॒जोष॑स । वृष्णै । दध॑त । वृष्ण्य॑म् ॥ ३ ॥ वेङ्कट० उपर प्रतिष्ठो मध्यस्थो मावा | तेषु उपरषु मावाण अभिपवे प्रवृत्तास्तूयन्ते सङ्गता इन्द्राय भारयन्त सोभ बळकरम् ॥ ३ ॥ ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑तु॒ धर्म॑णा | यज॑मानाय सुन्व॒ते ॥ ४ ॥ वौ प्रावा॑ण॰ । स॒रि॒ता । नु । उ॒ । दे॒व । सु॒वतु । धर्म॑णा | यजमानाय | सुन्व॒ते ॥ ४ ॥ येट हे भावाण 1 सविता क्षिप्रम् युष्मान् देव म कर्मणा स्वचलनेन यजमानाय सुन्वते इति ॥४॥ इति अष्टमाष्टके अमाध्याय ग्रस्त्रिशो वर्ग ॥ [ १७६ ] 'मनुर्भव ऋषिः | अग्निदेवता, भाषाया अभवअनुष्टुप् छन्दः द्वितीया गापत्री । प्रसू॒नव॑ ऋभुणां बृहन्न॑वन्त वृ॒जना॑ । थामा॒ ये वि॒श्वय॒मोऽश्न॑न् धे॒नुं न मा॒तर॑म् ॥ १ ॥ 1.1.मू. २. नाहित मुका ३३ मूडो, सा. नुपूर्व x. जिवि. ४४. स्तिम्