पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८७६ ऋग्वेदे सभाप्ये [ अ ८, अ ८, घ ३१. वेट० 'अभिद्यमानेन सदकेम' इन्द्रः एनम् ध्रुवम् भारयतु । तम् इमम् सोमः ब्रह्मणः पतिःच अधि युवाम् इति ॥ ३ ॥ ध्रु॒वा द्यध्रु॒वा पृ॑थि॒त्री श्रु॒वास॒ः पर्व॑ता इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द् श्रु॒वो राजा॑ वि॒शाम॒यम् ।। ४ ।। ध्रुवा । द्यौः । ध्रुवा । पृ॑थि॒व । ध्रु॒वास॑ः । पर्व॑ताः । इ॒मे । ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रुव । राजा॑ । वि॒शाम् । अ॒यम् ॥ ४ ॥ वैकूट० निगदसिद्धा ॥ ४ ॥ ध्रुवं ते॒ राजा॒ वरु॑णो ध्रुवं दे॒वो बृह॒स्पति॑ः । ध्रुवं त॒ इन्द्र॑श्च॒ाग्निच॑ रा॒ष्ट्रं धोरयतां ध्रुवम् ॥ ५ ॥ ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पति॑ः । ध्रु॒वम् । ते॒ । इन्द्र॑ः । च॒ । अ॒भि । च । राष्ट्रम् | धार॒यताम् । ध्रुवम् ॥ ५ ॥ येङ्कट इमे तब राष्ट्रम् ध्रुवम् धारयन्तु पुनः ध्रुवम् इति पुरणम् इति ॥ ५ ॥ ध्रुवं ध्रुवेण॑ ह॒विषा॒ाभि सोमे॑ मृशामासे । अथो॑ त॒ इन्द्र॒ः केव॑ल॒ीवंश चल॒हृत॑स्करत् ॥ ६ ॥ ध्रु॒वम् । ध्रु॒षेण॑ । ह॒विवा॑ ॥ अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ । अथो॒ इति॑ । ते॒ । इन्द्र॑ः । कवलीः । विशेः । बहुतैः । क॒रत् ॥ ६ ॥ येङ्कट० ध्रुवम् ध्रुवेण उदकेन सोतारम् स्वाम् अभि मूशामः अभिविनाम | भय तव इन्द्रः सर्वाः विशः करप्रदायिनोः करोतु ॥ ६ ॥ वर्ग: इडि अधमाकेटमध्ये एक [ १७४ ] 'भङ्गिरस ऋषि राजा देवता | अनुष्टुप् अ॒भी॒ीव॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृते । तेन॒स्मान् ब्र॑ह्मणस्पते॒ऽभ रा॒ष्ट्राय॑ वर्तय ॥ १ ॥ अ॒मि॒ऽव॒र्तेन॑ ह॒नियो । येन॑ इन्द्र॑ः । अ॒भि॒ऽव॒वृते । तेन॑ । अ॒श्मान् । ब्रह्मणः । ए॒ते । अ॒भि । रा॒ष्ट्राप॑ ब॒र्तये ॥ १ ॥ 11.मू. २०१२. माहितो.