पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सू. १७२, मं ४ ] पि॒तु॒ऽभृत॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑व । प्रति॑ । द॒ध् । यजा॑मसि ॥ ३ ॥ वेङ्कट० पितृमृत भन्नवन्त यथा प्रजातन्तुम् प्रति सन्दधति, तथा चय सुदाना दैव्यम् एव तन्तुम् यजाम इत्यर्थं ॥ ३ ॥ प्रति दध्म, उ॒पा अप॒ स्वसु॒स्तम॒ः सं व॑र्तयति वर्त॒नं सु॑ज॒ात ॥ ४ ॥ उ॒षा । अप॑ । स्वसु॑ः । तम॑ 1 सम् । ब॒र्तय॒ति॒ | वर्तनम् । सु॒ऽजातवा॑ ॥ ४ ॥ । वेङ्कट० उषा. स्वमुः रात्रे अप सम् वर्तयति वर्तमानम् तम शोभनेन प्रादुर्भावेन इति ॥ ४ ॥ इति अष्टमाष्टके अष्टमाध्याये त्रिंशो वर्ग १ ॥ [ १७३ ] ध्रुव आङ्गिरस ऋषि । राजा देवता | अनुष्टुप् छन् । १ आ त्वा॑हार्प॑म॒न्तरि॑धि ध्रु॒वास्ति॒ष्ठावि॑चाचलः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु मा त्वद्रा॒ष्ट्रमधं भ्रशत् ॥ १ ॥ आ । त्वा॒ । अ॒ह॒ार्प॑म् । अ॒न्त । ए॒धि॒ | ध्रुव । ति॒ष्ठ॒ । अवि॑ऽचाचलिः । विश॑, । त्वा॒ । सर्वा॑ । वा॒ाञ्च॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् | अधि॑ि । श्र॒शत् ॥ १ ॥ वेङ्कट० ध्रुव भाङ्गिरस | कञ्चन राजान प्रति इद ददर्श । मस्मि । इदानीं राष्ट्रस्य मध्ये भाव | ध्रुव तिष्ठ अविचाचलि । सर्वा विशवाम् वान्छन्तु मा राष्ट्रम् अधि अश्यतु ॥ १ ॥ राष्ट्राद् भ्रष्ट स्वाम् आ हृववान् तम्र इ॒दैवैधि॒ माप॑ च्योष्ठ॒ाः परि॑ इ॒वाति॑चाचालः । इन्द्र॑ इवे॒ह ए॒त्रस्तष्वे॒ह रा॒ष्ट्रमु॑ धारय ॥ २ ॥ इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । यो॒ो 1 पत्रैत ऽइव । अविडचाचलि । इन्द्र॑ऽइव । इ॒इ । ध्रुव । ति॒ष्ठ॒ । इ॒छ । रा॒ष्ट्र्म् । ॐ इति॑ ] धार॒य॒ ॥ २ ॥ वेट इह ए मा अप गछ पर्वत इव निक्षल । इन्द्र इव इति स्पष्टम् इति ॥ १ ॥ इ॒म॒मिन्द्रो॑ अदीधरद् ध्रुवं ध्रुवेण॑ ह॒धिया॑ । तस्मै॒ सोम॒ो अधि॑ व्र॒व॒त् तस्मा॑ उ॒ ब्रह्म॑ण॒स्पति॑ः ॥ ३ ॥ इ॒मम् । इन्द्र॑ । अ॒धा॒र॒त् । ध्रुवम् ॥ धुत्रेण॑ । ह॒वियो॑ । तस्मै॑ । सोम॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ॐ इति । ब्रह्म॑ | पर्ति ॥ ३ ॥ १.१. नारित मूको, २. रियम् मूहो. ३.८मा मूको