पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४८, ५ ] दशमं मण्डलम् २८४७ ट० इमानि स्तोत्राणि इन्द्र ! तुभ्यम् अहम् अशसिषम् । देहि नेतृणाम् अस्माक स्वभूतेभ्य नृभ्य बल्म् शूर ! तै च भव सकर्मा येषु स्तुतिं कामयस अपि च तेषां गृहान् इति ॥ ४ ॥ अपि च त्रायस्व स्तुवत ॥ ५ ॥ श्रुधी हव॑मिन्द्र शुर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्य॒र्कैः । आ यस्ते॒ योनि॑ घृ॒तव॑न्त॒मस्वः॑रू॒र्मिर्न नि॒म्नैर्दे॒वयन्त॒ वक्वः॑ शु॒धि । हव॑म् । इ॒न्द्र॒ । र॒ । पृथ्या॑ । उ॒त । स्व॒ष॒प्ते॒ । वे॒न्यस्य॑ । अ॒र्कै । आ । य । ते॒। योनि॑म् । घृ॒तय॑न्तम् । अस्वा॑ । ऊ॒र्म 1 न । नि॒म्नै । ए॒वय॒न्त॒ । व ॥५॥ वेङ्कट० श्रुधि ह्वानम् इन्द्र। शूर | पृये | अपि च स्तूयस चैन्य, पृथि तस्य स्तोत्रै । य पृथि आ स्वरति अभिष्टुवति तत्र उदकवन्तम् योनिम्। तस्य स्तुनय ऊर्मय इव निम्ने दुवन्ति इति ॥ ५ ॥ इति अष्टमाष्टके अष्टमाध्याये पष्टो वर्ग । [ १४९ ] 1 अर्चन हैरण्यस्तूप ऋ । सविता देवता निष्टुप् छन्द । स॒वि॒ता य॒न्त्रैः पृ॑थि॒नम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑हत् । अश्व॑मिवाधुव॒द्भुन॑म॒न्तरि॑च॒म॒तूते॑ व॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥ १ ॥ स॒वि॒ता । य॒न्त्रै । पृ॒थि॒वम् । अ॒र॒म्णात् । अ॒स्क॒म्भा॒ने । स॒नि॒ता । द्याम् । अ॒दृह॒त् । अश्वे॑ग्ऽइव । अ॒धृ॒क्षत् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒त्ते॑ । ब॒द्धम् । स॒त्रि॒ता | स॒मु॒द्रम् ॥ १ ॥ वेङ्कट० अर्चन् हॅरण्यस्तूप । सविता यमनसाघनै तेजोभिः पृथिवीम् स्त्रे स्थाने अरमयन् । अश्वमिव युद्धे धनानि अनुक्षत् अपि वा अस्कम्भने अन्तरिक्ष सविता द्याम् अदृहत् । उदकानि मेघम् अन्तरा निवसन्तम् अपि च अतीरे बद्धम् ॥ १॥ यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यो॑ौन॒दपो॑ नपात् मवि॒ता तस्य॑ वेद । अतो॒ भूरव॑ आ॒ उत्थतं॒ रजोऽति॒ो द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ २ ॥ यत्र॑ । स॒मु॒द्र । स्क॒मि॒त । वि ! औन॑त् । अपा॑म् । न॒प॒ात् । स॒त्रि॒ता । तस्य॑ ॥ वे॒द॒ । अत॑ । भू । अत॑ । आ॒ । उत्थितम् । रज॑ । अ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒ये॒ताम् ॥ २॥ वेट अस्मात् एव द्यावापृथिग्यो अप्रयेताम्' इति ॥ २ ॥ प॒श्चेदम॒न्यद॑भव॒द्यज॑त्रमम॑र्त्यस्य॒ भुव॑नस्य भूना । सुप॒र्णो अ॒ग सवि॒तुर्गुरुत्मान् पूर्वी जातः स पूर्व का ५५. पारावरमको. व्याख्याता में ४.४८१ उं अस्यानु ० नास्ति मूको ३०३ माहित मुको धर्मं ॥ ३ ॥ ४. ऋगेश या. ( १०३)