पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४६ ऋग्वेदे सभाष्ये [१४८] पृथुर्वैन्य ऋषिः | इन्द्र देवता | त्रिष्टुप् छन्दः ।। याणा इन्द्र स्तुमसि॑ त्वा सस॒बस॑श्च तुविनृ॒म्ण॒ वाज॑म् । आ नो भर सुवि॒तं यस्ये चाकन्त्मना तनः॑ सनुयाम॒ त्वोः ॥ १ ॥ [ अ ८, अ ८, ब सु॒स्वा॒नास॑ः । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ | स॒स॒ऽवसैः । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् । आ । नः॒ः । भर॒ । सु॒वि॒तम् । यस्य॑ | च॒कन् । त्मनः॑ । तनो॑ । स॒न॒याम॒ । त्वाऽज॑ताः ॥ १ ॥ 1 1} वेङ्कट० 'पृथुर्वेन्यः । सोममभिपुण्वन्तः इन्द्र | त्वाम् स्तुमः प्रयच्छन्तः च बहुबल ! हविः | आदर अस्माकम् कल्याणं धनम्, यत् त्वं कामयसे प्रदातुम् आत्मना श्रेण च लभेमहि धनं त्वया रक्षिताः ॥ १ ॥ ऋ॒ष्वस्त्वमि॑न्द्र शूर जातो दासीविंशः सूर्येण सह्याः । गुहा॑ हि॒तं गुह्ये॑ गृ॒ळ्म॒प्सु वि॑भृमसि॑ प्र॒स्रवि॑ण॒ न सोम॑म् ॥ २ ॥ ऋष्व त्वन् । इ॒न्द्र॒ | शुर॒ । जातः । दासी॑ः । विशेः । सूर्येण | स॒ह्याः । गुहा॑ 1 द्वि॒तम् । गृ॒ह्म॑म् । गृ॒ळ्हम् | अ॒प्सु । वि॒भुमसि॑ । प्र॒ऽनत्र॑णे ॥ न व॑ सोम॑म् ॥ २ ॥ पेट ...... गुहायाम् निहितम् अत एव गुधम् गृढम् उदकेषु भराम. सुभ्यम् सोमम् प्रसवणे इव उदकमिति ॥ २ ॥ इ॒मान् तुम्यै शंसि दा नृम्प नृण शि॑र॒ शच॑ः । भि॑िर्मच॒ मन॑नु॒र्येषु॑ चाकन्तु॒त त्रयस्व गृण॒त उ॒त स्तीन् ॥ ४ ॥ इ॒मा । अक्षं । इ॒न्द्व । इ॒भ्व॑म् । पि॒ । दाः । नृऽभ्य॑ः । नृ॒णाम् । शुर। शयैः । सेभि॑ः | [भ] | मऽर्थः | ये॑ । उ॒त | 1 १.१. मारिन को मूडो १० मूमे अ॒यो॑ वा गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णा॒ विप्र॑ः सुम॒तिं च॑नः । ते स्या॑म॒ ये र॒णय॑न्त॒ समि॑रे॒नोत तुभ्यं॑ रथोव्ह भृक्षैः ॥ ३ ॥ अ॒र्थः । वा । गिरैः | । अ॒र्च । वि॒द्वान् । ऋषणाम् । विप्रः । सुम॒तिः चकानः । ते । स्या॒प्म॒ । ये 1 र॒णय॑न्त । सोमैः । ए॒ना | उ॒त | तुभ्य॑म् ॥ स्य॒ऽओ | भुक्षैः ॥ ३ ॥ येइ.८० ईश्वरः इव स्तुती. अभि पूजय जामन् ऋषणाम् मेधावी मुष्टुतिम् कामयमान । ते वयम् स्याम मे श्वाम् भरीरमन् सीमैः अनेन स्वोत्रेण । अपि च सभ्यम् रथेन उद्यमान | भो च दीसिं गं. इति ॥ ३ ॥ f w. "c²6: fa²; 1534 M | गुगुमः | उन | स्तीन ॥ ४ ॥