पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४४ ऋग्वेदे सभाष्ये गाम् । अ॒ङ्ग । ए॒न । आ । हृयति॒ | दारु॑ | अ॒ङ्ग । ए॒प । अर्प । अ॒धीत् । बस॑न् । अ॒र॒ण्या॒ान्याम् । सायम् । अनु॑क्षत् | इति॑ । म॒न्य॒ते॒ ॥ ४ ॥ अपर शीघ्र घेङ्कट० ग्राम प्रति रामनाय गाम् चरन्तीम् क्षिप्रम् क्षयम् आह्वयति । अथ गन्तुमिच्छन् इन्धनम् क्षिप्रम् अपद्दन्ति छिनत्ति दतश्च वसन् अरण्यान्याम् सायम् भरकोशति इति मन्यते ॥ ४ ॥ 1 न वा अ॑रण्या॒ानहि॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति । स्व॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒ाकाषं॒ नि पद्यते ॥ ५ ॥ न । वै । अ॒र॒ण्यानि । ह॒न्ति॒ । अ॒न्प । च॒ । इत् । न । अ॒भि॒ऽगच्छति । स्व॒दो । फल॑स्य । ज॒ग्ध्वाय॑ | यथा॒ऽकाम॑म् । नि । प॒थ॒ते ॥ ५॥ वेङ्कट न खलु अरण्यानि स्वय कञ्चन हन्ति, अन्य चेत् सिंहव्याघ्रादिक ताम् न अभि गच्छति । स्वादुरसम् फलम् भक्षयित्वा यथावामम् पुरुष तत्र होते इति ॥ ५ ॥ [ अ ८५ अ ८५ ४ आज॑नगन्ध सुर॒भिं ब॑ह॒न्नामकृ॑पीवलाम् । माहि॑ मृ॒गाण मा॒तर॑मरण्य॒ानिम॑शंसिपम् ॥६॥ आञ्ज॑नगन्धिम् । सु॒र॒भिम् । व॒हुऽअ॒न्नाम् । अकृ॑षिऽवलाम् । प्र । अ॒हम् । मृ॒गाणा॑म् | मा॒तर॑म् । अर॒ण्या॒ानम् | अ॒शष॒म् ॥ ६ ॥ ये० 'गन्धवद् कदम्' 'आझन भवति । आश्रनगन्धिम् सुरभिम् गन्धवसीम् बहलाम् अकु कर्षणम् प्र अशंसिपम् अहम् मृगाणाम् मातरम् अरण्यानिम् इति ॥ ६ ॥ " इति अष्टमाष्टके अष्टमाध्याये चतुर्थो वर्ग ॥ १५ [ १४७ ]

  • सुवेदा ऋिषि इन्द्रो देवता | गती धन्दा, पञ्चमी त्रिष्टुप्

श्रत्ते॑ दधामि प्रय॒माय॑ म॒न्यरेऽह॒न्यदु॒द्रं नय त्रि॒रेर॒पः । उ॒भे यश्वा॒ मन॑तो रोद॑सी अनु॒ रेज॑ते॒ शुष्मा॑त् पृथि॒वी चंद्रियः ॥ १ ॥ श्रत् । से । द॒धामि॒ । प्रथमायै | म॒न्यौ | अह॑न् । यत् । पुत्रम् | नये॑म् || अप | उ॒भे इति॑ । यत् । त्य। भर॑त । रोद॑सी इति॑ । अनु॑ । रेज॑ने । शुष्मा॑त् । पृथि॒वी चित् । अद्वय ॥ येटरी धन् दधामि स्वदीयम् प्रथमम् धम् इतवान् असि यत् पम् मदिनम्, अम्मउदकानि यत्स्वाम् अनुभवतः मियर्थ बाबा

  • नृथियो । कम्पबहान 2थिवी अपिबनिन् इति ॥

1 १.१.. १२.. १ मिमिको ४४