पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४३ सू. १४६, १] । दशमं मण्डलम् बेङ्कट० उप दधामि सह पते! ते सहमानाम् इमां पाठाम् । अभि दधामि स्वाम् अभिभावु- केन मनसा | माम् अनु प्र गच्छतु तव मनः वत्सम् गौः इव मार्गेण इव च उदकमिति ॥ ६ ॥ ' इति लष्टमाष्टके अष्टमाध्याये तृतीय वर्ग. ॥ अर॑ण्या॒न्पर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि । क॒था ग्रामं॑ न पृ॑च्छमि॒ न त्वा॒ भीरि॑व विन्दती ॥ १ ॥ अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि । क॒षा । ग्रा॒म॑म् 1 न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीऽइ॑व 1 वि॒न्द॒३ ॥ १ ॥ चेङ्कट० देवमुनिः ऐरम्मदः 1 है अरण्यानि! या' असौ त्वम् अरण्यानि बनानि "प्राची इव* प्राप्मोषि, सा त्वम् आत्मनो निवासाय कथम् ग्रामम् न पृच्छसि - क विद्यते ग्राम इति । तत्र विस्मय नवा नूनम् भौः विन्दति इव इति ॥ १ ॥ [ १४६ ] ऐरम्मदो देवमुनिषि अरण्यानी देवता। अनुष्टुप् छन्दः । वृ॒प॒ार॒वाय॒ बद॑ते॒ यदु॒पाव॑ति चिच्च॒कः । आ॒या॒ाटभैरव ध॒ावय॑न्नरण्या॒निर्म॑ीयते ॥२॥ वृ॒त्र॒ऽर॒त्राय॑ । वदि॑ते । यत् । उ॒प॒ऽअत्र॑ति । चि॒च्च॒कः । आ॒घा॒टिभि॑ऽइव । धा॒वय॑न् । अर॒ण्या॒ानिः । महीयते ॥ २ ॥ म नूनम् येङ्कट० वृपरवनाम्ने पक्षिणे शब्दायमानाय समुद्दिश्य यदा उपगच्छति विधिकः ॥ अस्मिन् शब्दायमाने तम् अनुगच्छति । सदानीम् आघाटिभिः भाइम्यमानैवधिः परान् धावयन् 'राजा इव अरण्यानिः पूज्यते तथा प्रतिभातीति ॥ २ ॥ उ॒त॒ गाव॑इवाद॒न्त्यु॒त बेश्मे॑त्र॒दृश्यते । उ॒नो अ॑र॒ण्या॒ानिः सायं श॑क॒टीरि॑व मर्जति ॥ ३ ॥ उ॒न । गावः॑ःऽइव । अ॒द॒न्त । उ॒त । धेश्म॑ऽव । दृश्यते । उ॒नो इति॑ । अ॒र॒ण्वा॒नः । सायम् । शुटीःऽव | स॒जैनि॒ ॥ ३ ॥ गावः इव गुणा सस्यानि अन्तरि पेट० अनि ३५ कल्याणम् ने अरण्यानिः हाम्शी: विजयि हुन् मार्म पनि गरी शरान् इव धानुष्कः ॥ ३ ॥ गाम॒ने॑प आ ह॑यति॒ दावृ॑रू॒पो अपा॑ग्धन् । वम॑न्नरण्या॒न्या॑ स॒पमनु॑प्त॒दि॑ितिं॒ मन्यते ॥४॥ 1. मारित मू पराचीद था. ९.मू. 44. (९,१९-३०) याना ३. ८८..