पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० मे ३ ] दशमं मण्डलम् ३८१३ पुमान् एव बेङ्कट० सम् इमं यज्ञम् प्रथमम् पुमान् तनुते, ततः उत् कृणत्ति घ संस्थितम् । विस्तारयति अस्मिन् नाके । तत्र इमे मयूखाः भूत्वा सदः उप सीदन्ति इति छन्दोभि- प्रायमाहुः । सामानि च अकुर्वन् 'तिर्यक्तन्तूनि श्रोतुम्' इति ॥ २ ॥ कासी॑त् प्र॒मा प्र॑ति॒मा कं नि॒दान॒माज्यं॒ किमा॑सीत् परि॒धिः क आ॑सी॑त् । छन् किमा॑सत् प्रज॑गूं किमुक्थं यदे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥ ३ ॥ का । आसीत् । प्र॒ऽमा । प्रति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒स॒ीत् । परि॒ऽधिः । कः। आ॒स॒ीत् । छन्द॑ः । किम्। आ॒स॒त् । प्रज॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ।। वेङ्कट० यदा साध्याः देवाः परम् देवम् अयजन्त, तदा तस्य यज्ञस्य प्रमाप्रभृतयः के आसक्षिति' । तत्र प्रमा उपक्रमः, प्रतिमा प्रमाणम् अग्निष्टोमोक्थादिकम् निदानम् कारणम् कामः । शिष्ट स्पष्टमिति ॥ ३ ॥ अ॒ग्नेगा॑य॒त्र्य॑भवत् स॒यु॒ग्वो॒ोष्णह॑या सवि॒ता सं च॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्व॒ान् बृह॒स्पते॑र्घृह॒ती वाच॑मावत् ॥ ४ ॥ अ॒ग्नेः । गा॒ाय॒न्त्र 1 अ॒भव॒त् । स॒ऽयु॒ग्वा॑ । उ॒ष्णह॑या । स॒वि॒ता । सम् । ब॒भुव॒ । अ॒नु॒ऽस्तुभिः॑ । सोम॑ः । उ॒क्थैः । मह॑स्वान् । वृह॒स्पते॑ः । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥ ४ ॥ बेङ्कट० 'चतुरुत्सर्वं देवाइङन्दोभिः सयुग् भूवैतां श्रियम् आरोइन् | यस्यामेत एतहिँ प्रतिष्ठिताः’ ( ऐब्रा ८,६ ) इत्युत्तम् । अग्नेः गायत्रो अभवत् सहयोक्त्री तेन सङ्गता इति । उष्णिक्छन्दसा सविता सम् बभूव, अनुष्टुभा सोमः, उक्थैः महस्वान् इन्द्र इति वदन्ति । बृहस्पतेः वाक्यम् बृहती भगच्छद् इति ॥ ४ ॥ वि॒रामि॒त्रावरु॑णयोरभि॒श्रीरन्द्र॑स्य त्रि॒ष्टुवि॒ह भागो अच॑ः । विश्वा॑न् दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाफ्लन ऋष॑यो मनु॒ष्या॑ः ॥ ५ ॥ वि॒ऽराट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः | इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अझैः । विश्वा॑न् । दे॒वान् । जग॑ती । आ । वि॒िवेश॒ | तेन॑ | च॒क्ने॒ ॥ ऋष॑यः । मुनुया॑ः ॥ ५ ॥ पेट० विराट् एतयोः अभिसम्भवी | इन्द्रस्य निष्टुप् छन्दसई विभागे भागः भासीत् यशस्य | जगतो विधान देवान् आ विवेश तेन भनेन यशेन बलसा अभवद् ऋषयः सन्तः मनुष्याः इति ॥ ५ ॥ च॒ाक्लृप्रै तेन॒ ऋप॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ाते पि॒वरो॑ नः प्र॒राणे । पश्य॑न् मन्ये॒ मन॑सा॒ चक्ष॑स॒ा तान् य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे ॥ ६ ॥ नः॒ः । पु॒रागे । पश्च॑न् । म॒न्ये॒ । मन॑सा । चक्ष॑सा | तान् | ये । इ॒मम् । य॒ज्ञम् । अथ॑जन्त | वै ॥ ६ ॥ च॒क्प्रे | तेन॑ | ऋष॑षः । म॒नृथ्ः । य॒ज्ञे । जा॒ते । पि॒तर॑ ११. नो मूहो. २०२.