पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१२ ऋग्वेदे समाप्ये [ अ ८, अ ७५ व १७. कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॑च॒त् । कुर्तः । आऽजा॑ता । कुर्तः । इ॒यम् । विऽसृष्टि 1 अ॒र्वाक् । दे॒वाः । अ॒स्य। वि॒ऽस॒जैनेन । अर्थ | कः । वे॒द॒ । यतैः । आ॒ऽव॒भुव॑ ॥ ६ ॥ येङ्कट० कः सत्यम् इह जानाति कः वा इह अस्माकम् प्र ग्रवीति – कुतः इयम् विसृटि: इति तदिदं कुतः आजाता इत्यस्य विशदवचनम् – अर्वाक् काले देवाः च भासन अस्य ब्रह्मणः विसर्जनेन पितुः इव पुत्राः । अथ कः जानाति भाषकालीनम् यतः अबभूव इति ॥ ६ ॥ इ॒यं विसृ॑ष्ट्र्र्य आव॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ा न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ा न वेद॑ ।। ७ ।। । इ॒यम् । बिऽसृष्टिः । यतः॑ः । अ॒ऽव॒भूत्र॑ । यदि॑ । वा॒ । द॒धे । यदि॑ । वा॒ । न । यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । वि॒िऽओम॑न् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ा । न । वेद॑ ॥७॥ वेङ्कट० इयम् विसृष्टिः यतः आवभूव तदसौ जानाति । तथा विसृष्टं सर्वम् यदि वा स स्रष्टा धारयति यदि वा न, तच्च स एव जानाति । यः' अस्य सर्वजगतः अधिद्रष्टा परमे व्योति स्थितः सूर्यः, सः इदम् अङ्ग जानाति यदि वा न वा इति ॥ ७ ॥

  • इति अष्टमाष्टके सप्तमाध्याये सप्तदशो वर्गः ॥

[ १३० ] "यज्ञः प्राजापत्य ऋषिः । भाववृत्तं देवता | त्रिष्टुप् छन्दः, प्रथमा जगती । 1 यो य॒ज्ञो वि॒िश्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे च॑यन्त पि॒तरो॒ य आ॑य॒युः न व॒याप॑ व॒येत्या॑सते त॒ते ॥ १ ॥ यः । य॒ज्ञः । वि॒श्वत॑ः । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभि॑ः । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तर॑ः । ये । आ॒ऽय॒युः । प्र । वय॒ । अप॑ व॒य॒ | इति॑ । आ॒स॒ते । त॒ते ॥ १ ॥ पेट० यशः प्राजापत्यः | यः यज्ञः सर्वतः तन्तुभिः छन्दोभि तत, यावत् एकशत विधादिकं दीप्त- कर्मभिः पुरुषः आयतः दीर्घकृतः तम् इमे पितरः वयन्ति ये भागच्छन्ति । किन्च से विसस्मिन् यज्ञे प्रवक्त भावयत इति पलिज सुत्राणाः आसते इति प्रदाणं दीर्घवस्तु- विम्वार इति ॥ १ ॥ म एनं धनु॒त॒ उत् कृ॑णत्ति॒ पुमान् वि त॑ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूख॒ उप॑ सैद्बृह॒ सद॒ः सामा॑नि चक्रुस्वस॑रा॒ण्योत॑वे ॥ २ ॥ इ॒मा॑न् । ए॒न॒म् । त॒नुते । उत् ॥ कृ॒ण॒ति॒ । पुमा॑न् । त॒ने॒ । अधैि। नाकै । अ॒स्मिन् । इ॒मे । म॒यूग्वौः । उप॑ । मे॒दुः । ॐ इति । सः । सामोनि | च॒त्रुः | तस॑राणि | आँतेवे ॥ २ ॥ 1 १.४. नारित भूको. ५, 'सुबि- 1. को १. नमूहो, २. ये मूको रिडो