पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू १२२, म १ ] दशमै मण्डलम् 1 प्र॒जा॑ऽपते । न । लत् । ए॒तानि॑ । अ॒न्य । श्वा॑ । जा॒तानि॑ । परि॑ । ता । च॒भुत्र॒ । यत्का॑म । ते॒ । जु॒हु॒म् । तत् । न । अस्तु । त्र॒यम् । स्या॒म॒ | पत॑य । र॒र्या॑णाम् ॥ १० ॥ घेङ्कट० प्रभागने ! न त्वत्त अन्य सर्वाणि एतानि जानानि भूतानि भरानिव नेमि परि बभूव । यकामा सुभ्यम् जुहुम तत् अम्माकम् अस्तु चयम् स्याम पतय रयीणाम् इति भाशीः ॥१०॥ इति अष्टमाष्टके सप्तमाध्याये चतुर्थो वर्ग [ १२२ ] "चित्रमहा वासिष्ठ ऋषि । निर्देवता जगतो छन्द, } प्रथमपञ्चम्यौ त्रिभो। नन चि॒नम॑हसं गृणीपे वा॒मं शेव॒मति॑थिमद्विप॒ण्यम् । म रा॑सते शु॒रुधो॑ वि॒श्वधा॑यस॒ोऽग्निहो॑ गृ॒हप॑तिः सु॒नीर्य॑म् ॥ १॥ असु॑म् । न । चि॒त्रऽम॑ह॒सम् 1 गृ॒णी॒षु॒ । इ॒मम् । शेन॑म् । अने॑धिम् । अ॒द्वि॒पे॒ण्यम् । स । रा॒स॒ते । शु॒रुप॑ । वि॒श्वधा॑यस ] अ॒ग्नि | होता॑ । गृ॒ऽप॑ति । मुीर्य॑म् ॥ १ ॥ वेट० चित्रमा वामिष्ठ । वासयितारम् इन आदित्यम् विश्वदीसम् अस्तिोमि पननीयम् मुसकरम् अतिथिम् यजमानानाम् अद्वेष्टव्यम् । स प्रयच्छति शुरु शुषो रोधयित्रो अप विश्वस्य धर्म अभि होता गृहपति मुवीर्यम् च ॥ १ ॥ T जुषाणो अ॑ग्ने॒ प्रति॑ हर्य॑ मे॒ यच॒ो विश्वा॑नि वि॒द्वान् व॒युना॑नि सु॒क्रतो । घृत॑निण॒ग्नह्म॑णि॑ गा॒तुमेर॑य॒ तप॑ दे॒वा अ॑जनय॒न्ननु॑ ज॒तम् ॥ २ ॥ ● जुषा॒ाण । अ॒ग्ने॒ ।प्रति॑ । ह॒र्य॑ ॥ मे॒ वच॑ 1 निश्वा॑नि वि॒द्वान् । य॒युना॑नि । सु॒रु॒तो॒ इति॑ सु॒ऽक्रो । घृत॑ऽनिर्निर् । नह्म॑णे । गा॒तुम् । आ । ई॑र॒य | त । दे॒रा । अज॒न॒य॒न् । अनु॑ | व्र॒तम् ॥२॥ ० मेवमान अमे! प्रति कामय मदीयम् सम् विश्वानि जानन् प्रणानानि मुप्रन। ६ त निर्णजन | माझगाय गमनगार्नम् आगमय भदर्शम, तब अनु जनयन्ति ऋविश कर्म इति ॥ २ ॥ स॒प्त धामा॑नि॒ परि॒यन्नम॑त्य॒ दश॑ द॒गुप॑ सु॒तै मामहम्प । सु॒वीर॑ण र॒थिना॑ग्ने स्व॒भुव॒ा यस्त॒ आन॑र् म॒मिध॒ तं जु॑पत्र ॥ ३ ॥ । स॒प्त । धावा॑नि । प॒रि॒ऽयन् | अर्न्य | दशेत् । । मुश्मे | म॒म॒ह॒स्य॒ | मुजीर | इ॒विवा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भु | य । ते॒ | आनंद | स॒म्झ । सन् | जु॒वम् ॥३॥ ये० र म्यागानि परिन् अभिवृदि बाबुर १.पा. ( १०,४३)ना . ४मूको ५ महिना ३७९५ २२ मत ०९. डि 4 * ^ #².