पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७९४ ऋग्वेदे सभाष्ये [ अ, अ५ व ४ यं क्रन्द॑स॒ी अच॑सा तस्त॒भा॒ाने अ॒भ्यै मन॑सा॒ा रेज॑माने । यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒शय॑ ह॒विषा॑ विधेम ॥ ६ ॥ यम् । अन्द॑स॒ इति॑ । अव॑सा । त॒स्त॒भाने इति॑ । अ॒भि । ऐक्षैताम् । मन॑सा । रेज॑माने॒ इति॑ । यत्र॑ । अधि॑ । सू । उत्त । वि॒ऽभाति॑ । कस्मै॑ दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ६ ॥ 1 वेङ्कट० यम् द्यावापृथिव्यौ रक्षणेन तस्य विष्टम्यमाने जाणार्थम् अभि पश्यत मनसा कम्पमाने | यस्मात् च एब्धतेस्क उदित सूर्य विभाति ॥ ६ ॥ आपो॑ ह॒ यद् बृ॑ह॒तीवि॑श्व॒माय॒न् गर्भ॒ दधा॑ना ज॒नय॑न्तीर॒धिम् । ततो॑ दे॒वानां॒ सम॑नर्त॒तास॒रेक॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ प्रि॒धेम ॥ ७ ॥ आप॑ । ह॒ । यत् । बृ॒ह॒ । विश्व॑म् । आय॑न् । गर्भैम् । दधा॑ना । ज॒नय॑न् । अ॒ग्निम् । तत॑ । दे॒वाना॑म् । सम् । अ॒वत॑त॒ । असु॑ । एक॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ । 11 वेडट० आप ह यदा बृहत्य सर्वोकम् अगच्छन् व्याहा अभवन् गर्भभूतम् इम देवम् दधाना अग्निम् च जनयन्त्य विधुदुरूपम् तदा ताम्योऽद्धय देवानाम् सर्वेषाम् एव स्वकार्येषु प्रेरक कश्चित् सम् अवर्तत इति ॥ ७ ॥ यश्च॒दापो॑ महि॒ना प॒र्य॑प॑श्य॒द् दक्षं दधा॑ना ज॒नय॑न्तीय॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आस॒त् कस्मै॑ दे॒वाय॑ ह॒निपा॑ विधेम ॥ ८ ॥ य । चि॒त् । आप॑ । म॒हि॒ना । प॒रे॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑ना । ज॒नय॑ती | यज्ञम् । य । दे॒वेषु॑ । अधि॑ । दे॒व । एक॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ | ह॒विवा॑ | विधेम ॥ ८ ॥ पेट घ यज्ञम् । य व आप महध्वेन परिपश्यति दक्षम् नादित्यम् दधाना जनयन्ती सर्वेषु दवेषु स्वयम् एक देव अभवत् ॥ ८॥ मा नो॑ हिंमज्जनि॒ता यः पृ॑थि॒व्या यो वा दिवं॑ स॒त्यध॑र्मा ज॒जाने॑ । यश्च॒ापञ्च॒न्द्रा बृ॑ह॒वीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विवा॑ विधेम 11 मा । नु॒ । द्वि॒मी॑त् । ज॒नि॒ता । य । पृथि॒व्या । य । वा । दिये॑म । स्॒यऽध॑र्मा । ज॒जाने॑ । य । च॒ । अ॒पः॑ । च॒ना । बृह॒ती । ज॒जाने । यस्मै॑ । दे॒नाय॑ ह॒विवा॑ । विधेम ॥ ९ ॥ येट० निगइमिदा इति ॥ ९ ॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता च॑भून यन्मास्तै जु॒षु॒मस्तन्नो॑ अस्तु व॒यं स्या॑य॒ पत॑यो रयी॒णाम् ॥ १० ॥ २मुडो मुझ