पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८६ ऋग्वदेसभाष्ये [ अ ८, अ ६, द २६ बेङ्कट० प्र उत्' यच्छन्ति माम् दाता इव वृक्षान् कम्पयन्त पोता सोमा शत्रुषु इति ॥ २ ॥ ३ उन्मा॑ पि॒ता अ॑र्य॑सत॒ रथ॒मवा॑ इवा॒शवः॑ः । दु॒नेत् सोम॒स्याप॒ामिति॑ ॥ ३ ॥ उत् । मा॒ा । पि॒ता । अ॒य॒स॒त । रय॑म् | अश्वा॑ ऽ | आ॒शवः॑ । कुरि॑ित् । सोम॑स्य | अपा॑म् | इति॑ ॥३॥ वेट० निगदसिद्धा इति ॥ ३ ॥ उप॑ मा म॒तिर॑स्थित वि॒श्रा पु॒नमि॑न प्रि॒यम् । कु॒नित् सोम॒स्याप॒ामिति॑ ॥ ४ ॥ उप॑ । मा॒ा । म॒ति ॥ अ॒स्थि॑ित॒ । वि॒श्रा । पु॒त्रम्ऽईन । प्रि॒यम् । कु॒वित् । सोम॑स्य । अ॒पा॑म् । इति॑ ॥४॥ पेट० उप तिष्ठते माम् स्तुति चेनु इव पुनम्' वत्सम् ॥ ४ ॥ अ॒हं तष्टि॑ ब॒न्धुर॒ पर्य॑चामि हृ॒दा म॒तिम् । कृ॒नत् सोम॒स्याप॒मिति॑ ॥ ५ ॥ अ॒हम् । तष्टा॑ऽट्व । ब॒न्धुर॑म् । परि ॥ अ॒च॒ामि॒ । हुदा । म॒तिम् । कुनित् । सोम॑स्य । अपा॑म् । इति ॥ वेङ्कट ॥५॥ न॒हि मे॑ अभि॒षच्च॒नाच्छ॑न्त्सुः पञ्च॑ कृ॒ष्टय॑ः । कुरित् सोम॒स्याप॒मिति॑ ॥ ६ ॥ नहि । मे । अ॒क्षि॒ऽपत् । च॒न । अच्छन् । पञ्च॑ | पृ॒ष्टय॑ । कृ॒वित् । मोम॑स्य । अपा॑म् । इति॑ ६॥ चेङ्कट० नहि मे अक्षिपतनम् अपि सोदु कामयन्ते पञ्च कृटय ॥ ६ ॥ इति अष्टमाष्टके पष्टाध्याये प‌विंशो वर्ग ॥ न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं॑ प॒क्षं च॒न प्रति॑ । सु॒नित् सम॒स्याप॒मिति॑ ॥ ७ ॥ न॒हि । मे॒ । रोद॑मा॒ इति॑ । उ॒भै इति॑ । अ॒न्यम् । प॒क्षम् ॥ च॒न । प्रति॑ । कृ॒नित् । सोम॑म् ॥ अपा॑म्। इति॑ ।। चेटूट० नहि मे यावापृथियौ मे "अन्यम् पक्षम् प्रति भवत ॥ ॥ ॥ अ॒भि द्या म॑हि॒ना सु॑वम॒भी॒ीमा पृ॑थि॒ म॒हीम् । सु॒नित् सोम॒स्याप॒मेति॑ ॥८॥ अ॒भि । द्याम् । म॒हि॒िना। मु॒व॒म् | अ॒भि । इ॒माम् । पृथि॒वीम् । म॒हीम् । ऋ॒त्रित | सोम॑स्य | अपा॑म् इति॑ ॥ येशद्र० महान द्यावापृथिव्यौ अभि भवामि इति ॥ ८ ॥ हृन्ता॒द्दं पृ॑थि॒वीमि॒मा नि द॑धानी॒ह वे॒ह वा॑ | सु॒वित् मोम॒स्याप॒मिति॑ ॥ ९ ॥ "सं ॥ अ॒दम् । पृथि॒िवीम्। इ॒माम नि । धान हुए। था॥ १८॥ या"। दुवित्। मोम॑स्य । अपा॑ ॥ इति॑ । ११. ५८१ मुझे १. निम्मूद्दा २१ ६पुरमूडो १ मिया (१, ४) म . ३३ लो बीसिम का २ ८० तु ऋ२,९५९ १२ शुक्र ६,२०, दम्प का. २०३४ ९९ मालिकों 18ो