पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ११८, म ६ ] दशम मण्डलम् वेङ्कट० स्तूयमान सम् इध्यस देवयागार्थम् हव्यवाहन || तम् त्वाम् हवन्ते मनुष्या ॥ ५ ॥ 'इति अष्टमाष्टक पष्टाध्याय चतुर्विंशो वर्ग १ || तं म॑ अम॑र्त्य घृ॒तेना॒नं स॑पर्यत । अदा॑भ्यं॑ गृ॒हप॑तिम् ॥ ६ ॥ तम् । म॒ । अम॑र्त्यम् । च॒तन । अ॒ग्निम् । स॒पय॑त॒ | अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥ ६ ॥ बेट० निगदसिद्धा इति ॥ ६ ॥ अदा॑भ्येन शोचिपाग्ने॒ रथ॒स्त्वं द॑ह । गोपा स॒तस्य॑ दीदिहि ॥ ७ ॥ अदा॑भ्येन । शोचिषा॑ । अग्ने | रक्षं । त्वम् । हु । गो॒पा । ऋ॒तस्य॑ | दी॑दि॒हि॒ ॥ ७ ॥ वेङ्कट० । 11 ७॥ स त्वम॑ग्ने॒ प्रतीकेन॒ प्रत्यो॑ष यातुध॒न्य॑ः । उ॒रु॒क्षये॑षु॒ दध॑त् ॥ ८ ॥ स । लम् । अ॒ग्न॒ । प्रतीकेन । प्रति॑ । ओष | यातु॒ऽध॒न्य॑ । उ॒र॒ऽक्षयेषु । दीर्य॑त् ॥ ८ ॥ वेट० स त्वम् अन] मुखेन प्रति दह यातुधानी उरुक्षयेषु भस्मासु दीप्यमान ॥ ८ ॥ ३७८५ त त्वा॑ गा॒भि॑िरु॑रु॒क्षया॑ हव्य॒नाह॒ समधिरे। यजि॑ष्ठं मानु॑षे॒ जने॑ ॥ ९ ॥ तम् । त्वा॒ा । गौ ऽभि । उ॒रु॒ऽक्षयः॑ । ह॒व्य॒वाह॑म् । सम् । ई॒धये॒ । यजि॑ष्ठम् । मानु॑षे | जने॑ ॥ बेङ्कट० निगदसिद्धा इति ॥ ९ ॥ 'इति अष्टमाष्टके पाध्याये पञ्चविंशो वर्ग १ ॥ [ ११९ ] ऐन्द्रो लव ऋषि । आत्मा ( इन्द्र ) दवता गायत्रो छ द । इति॒ वा इति॑ मे॒ मनो॒ गामवे॑ सनुयामिति । कुवित् सोम॒स्यापा॒मिति॑ ॥ १ ॥ इति॑ । वै । इति॑ । मे॒ । मन॑ । गाम् । अश्व॑म् । स॒न॒य॒म् । इति॑ । कुत्रित् । सोम॑स्य । अपा॑म् । इति॑ि ।। वेङ्कट 'लए लय भात्मान तुटाव वैकुण्ठवत् प्रादुर्भूसे द्रभाव | इति च इति च मे मन । कथम् इत्याद -गाम् अश्वम् घ दधाम् यजमानाय इति । ततोऽह बहु सोमम् अपाम् इति ॥ १ ॥ प्र वाप्ता॑ इव॒ दोध॑त॒ उन्मा॑ पि॒ता अ॑र्य॑मत | कु॒वित् सोम॒स्यापा॒मिति॑ ॥ २ ॥ प्र 1 घातो.ऽइव | दोघेत । उत् । मा | पीता । अयसत॒ । सु॒वित् । साम॑स्य । अपा॑म् । इसिं ॥२॥ नाहित मूको २३ पत्र एन्ट्रम मूको ३ नारित मूको