पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८० ऋग्वेदे सभाष्ये [ अ ८, अ ६, व ३० आद्वय अमि॒नो यात्विन्द्रो वृषा॒ हरि॑भ्य॒ परि॑षिक्त॒मन्ध॑ः । गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ः स॒त्रा सेदा॑मरुशहा वृ॑ष॒स्त्र ।। ४ ।। आ । द्विऽबहा॑ । अ॒मि॒न । यातु | इन् । वृषा॑ । हरि॑भ्याम् । परिऽसिक्तम् । अन्ध॑ । गरि॑ । आ । सु॒तस्य॑ । प्र॒ऽभृ॑तस्य | मध्ये॑ । स॒जा | वेदा॑म् | अ॒रु॒श॒ऽहा । आ । वृ॒प॒स्व॒ ॥४॥ बेट० आयातु यो स्थानयो परिवृढ हिंसारहित इन्द्र वृपा अश्वाभ्याम् परिषिक्तम् सोमम्' । ' चर्मणि आभिमुख्येन मुतस्य अभौ प्रहुतस्य सोमस्य बहु खिचता यजमानां शत्रूणा हन्ता आ सिञ्चस्व इति । रिशि हिंसाकर्मा उकार उपजन उपसर्गस्य च इस्त्र ॥ ४ ॥ नि ति॒ग्मानि॑ आ॒शय॒न्॒ आश्या॒ान्यव॑ स्व॒रा त॑नु॒ह यातु॒जूना॑म् । उ॒ग्राय॑ ते॒ सो बले॑ ददामि प्र॒तीत्या॒ शत्रून् निग॒देषु॑ घृ॒श्च ॥ ५॥ नि । ति॒ग्मानि॑ । आ॒शय॑न् । भ्रश्वा॑नि । अने॑ । स्य॒रा । त॒नुहि॒ । या॒तु॒ऽजूना॑म् । उ॒नाय॑ । ते॒ । सह॑ । बल॑म् । द॒दामि॒ । प्र॒ति॒ऽइत्य॑ । शत्रून् । वि॒ऽदेषु॑ । वृ॑श्च॒ ॥ ५ ॥ येङ्कट० नितश दीपयन् आत्मीयानि तिम्मानि आयुधानि शिलाशितानि कुर्वन् अर सतज्यानि स्थिराणि धर्नूपि कुरु राक्षसानाम् । उद्गूर्णाय ते सह बल्म् च ददामि । यलानि प्रतिगम्य सेवां शत्रूणाम् गदरहितेषु भङ्गेषु वृथ इति ॥ ५ ॥ 'इति अष्टमाष्टके पष्ठाध्याये विंशो वर्ग ॥ 2 व्यर्य इ॑न्द्र तनु॒हि॒ श्रव॒स्योज॑ः स्थ॒िरेव॒ धन्व॑ने॒नो॒ऽभिमा॑तीः । अ॒स्म॒व्य॑ग्नावृधा॒नः सहो॑भि॒रने॑भृष्टस्त॒न्यं॑ वावृधस्व ॥ ६ ॥ नि । अर्थ | इ॒न्द्र॒ । त॒नुहि | श्रसि | ओज॑ । स्व॒राऽइ॑व । धन्व॑न । अ॒भिऽमा॑ती । अ॒स्म॒न्य॑क् । ब॒नृधा॒नसह॑ ऽभि । अने॑ऽसृष्ट॒ । त॒न्व॑म् । व॒धस्व॒ ॥ ६ ॥ वेट० वि तनुहि स्वामी त्वम् इद्र अश्वानि, बलेनेव स्थिरेण धनुष सकाशाच्छ • अभिमानीः ६पु । कम्मदभिमुखम् वर्धमान बरै महिंसित भारमीय शरीरम् हदिया वर्धस्व ॥ 4 ॥ इ॒दं ह॒विधत॒न्त॒म्ये॑ स॒तं प्रति॑ सम्राळणानो गृभाय । तुम्थे॑ सु॒तो म॑घव॒न् तुम्थे॑ प॒क्त्रोऽन्द्र॒ पिच॑ च॒ प्रस्थतस्य ॥ ७ ॥ इ॒दम् । ह॒नि । म॒घ॒ऽयन् । तुभ्य॑म् | स॒तम् । प्रति॑ । स॒ऽस॒द् | अह॑णान | गुमाय॒ | तुभ्य॑म् । स॒ल । म॒घऽय॒न् । तुम्य॑म् । ष । “अ॒द्धि । इ॒द्र॒ | पिच॑ च॒ । प्रस्थितस्य" ||७|| 9 सोम भूको २. पिन को. निनिष्पान मूडो, ६ मूडो मूहों [१०] १० अन्ना (७,१ ) म. ३.८,००,० भारित मु. ८.८. नारित गूढो ४४ उभयूको ५ निम्मा ९....