पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३७७९ सू. ११६ मे १] वेङ्कट० इत्थम् त्वाम् अमे वृष्टिहव्यपुत्रा उपस्तुताः नाम ऋषय अस्तुवन् । तान् च पाहि, तदर्थम् गूणत च ऋदिन त इमे 'वषट् कर् इति ब्रुवाणा उन्मुखा त्वा प्राप्नुवन्ति, नम नम इति च बुवाणा इति ॥ ९ ॥ इति अष्टमाष्टके पष्ठाध्याये एकेनवंशो वर्ग १ ॥ [ ११६ ] 'स्थौरोऽग्मियुत स्थोरोऽग्नियूपो वा ऋषि । इन्द्रो देवता 1 त्रिष्टुप् छन्द । २ पिविा सोमं मह॒त इ॑न्द्रि॒याय॒ पि वृ॒त्राय॒ हन्त॑वे शविष्ठ । पिच॑ रा॒ये शत्र॑से हु॒यमा॑न॒ः पिच॒ मध्व॑स्तु॒पादे॒न्द्रा वृ॑षस्व ॥ १ ॥ पिवं॑ । सोम॑म् । म॒ह॒ते । इ॒न्द्रियाय॑ | पिब॑ वृ॒त्राय॑ | हन्त॑ने । श॒नि॒ष्ठ । पिब॑ । रा॒ये । शव॑से । हू॒यमा॑न । पर्व | मध्ये तृ॒पत | इ॒न्द्र॒ | आ । वृष॒स्य॒ ॥ १ ॥ घेङ्कट० अभियुत स्थौर। पिव सोमम् महते इन्द्रियाय | पिच वृत्रम् इन्तु बलवत्तम । पिब अस्माक बलाय धनाय च हूयमानापब सोम तृप्यन् इन्द्र), आ सिञ्चस्व जठरे इति ॥ १ ॥ अ॒स्य पि॑व सु॒मत॒ प्रस्थत॒स्येन्द्र॒ सोम॑स्य॒ चर॒मा सु॒तस्य॑ । स्व॒स्ति॒िदा मन॑सा मादयस्वाऽर्वाचीनो रे॒वते॒ सोम॑गाय ॥ २ ॥ अ॒स्य । पि॒च॒ । क्ष॒ऽमत॑ । प्रऽस्थितस्य | इन्द्र॑ | सोम॑स्य | वर॑म् । आ । सतस्यै 1 स्व॒स्तिऽदा । मन॑सा । मादयस्व | अर्वाचीन | रे॒वते॑ । सौभ॑गाय ॥ २ ॥ वेङ्कट० अस्य आ पिच स्तुतिमत प्रस्थितस्य इन्द्र | सोमस्य वरणोय रसम् सुतस्य । स्वस्ते ' मनसा' माय | अभिमुखो भव हविष्मते मय" सुधनत्वाय इति ॥ २ ॥ दावा म॒मनु॑ त्या दि॒व्यः सोम॑ इन्द्र म॒मनु॒ यः सूयते॒ पार्थि॑वेषु । म॒मत्त॒ येन॒ वरि॑श्च॒कथे॑ म॒मत्तु येन॑ निरि॒णासि॒ शत्रून् ॥ ३ ॥ म॒मनु॑ । त्वा॒ । दि॒व्य । सोम॑ । इ॒न्द्र॒ | म॒मनु॑ | य । सु॒यते । पार्थि॑त्रेषु । 1 म॒मत्तु॑ । येन॑ । वरि॑नँ । च॒कये॑ । म॒मनु॑ । येन । नि॒ऽरि॒णास | शत्रून् ॥ ३ ॥ चेटुट० तर्पयतु स्वा दिवि भव सोम येन स्व धनम् करोषि ममत्तु येन एव निवाधसे शत्रून् इति ॥ ३ ॥ 11. दपच मह्मण मुको २२ नास्ति मुको ६ मान यूको ♥ ●रा मुको ममतु व य सूयते भस्मासु, ममतु ५ प्रह मूको. १०. हव्यं वि. ३३ अभियुनतस्थौ मुका. ८. ध्वस्त मूको. ४. नास्ति मूको ९ महता मूको