पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१, २ ] दशम मण्डलम् ३४८३ म॒हत् । तत् | उल्व॑म् | स्थरि॑रम् । तत् । आ॒स॒त्' । येन॑ । आऽवि॑ष्टित । प्र॒ऽवि॒वेशध। अप । विश्वा॑ । अ॒प॒श्य॒त् । ब॒हुधा । ते । अ॒ग्ने॒ । जात॑ऽवेद । त॒न्य॑ । दे॒व । एक॑ ॥ १ ॥ उद्गीथ० उत्तराणि श्रीणि सूक्तानि 'महत्तदुल्बम्' 'विश्वे देवा शास्तन 'यमैच्छाम मनसा' इत्यादीनि नवचैपड़ चैकादशचनि, विश्वेषा च देवाना सौचीकस्य चामे सवादसूक्तानि | प्रथमस्य सूतस्यायुज सर्वा वैश्वदेग्य, युज आग्नेय्य । द्वितीय च सूक्तम् आनयम् । उत्तम वैश्वदेवम् । 'तद्य वाच ', 'पञ्च जना मम होन जुषन्ताम्' ( ऋ १०, ५३, ४, ५) इत्येते घ द्वे लाय्यौ । 'सवादेषु च सर्वेषु य ऋषि सैव देवता' ( तु. वृदे २,८६-८७ ) इति वचनाद् ऋषिवतयो एकत्वम् । 'महत् तदुल्व स्थविर तदासीत् भयाद् अभिरप्सु प्रविवेश' इतीतिहास | विश्व देवा परिमाणत तत् उल्यम् जरायुपर्याय गर्भवेष्टनम् स्थविरम् स्थूल च तत् आसीत् अभूत्, "यन उल्बेन* आविष्टित भावेष्टित प्रविवेशिथ वषट्कारभयात् प्रविष्टवानसि त्वम् अप । किञ्च विश्वा ऋतुपु अप्सु औषधीषु च प्रविष्टा अपश्यत् दृष्टवान् बहुधा अनेकप्रकारम् से तब स्वभूता हे अने! जातवेद | तन्व मूर्ती देव एक ॥ १॥ चेडूट० 'अग्नस्त्रयो ज्यायासो भ्रातर आसन् । ते देवेभ्यो हव्य वहत प्रामीयन्त | सोऽग्निरविभेदिध वाव स्य आर्तिमारिष्यतीति । स निलायत । सोऽप प्राविशत् । त देवता प्रैषमैच्छन्' (तै २,६, ६, १) इति ब्राह्मणम् । तत्र' देवाना वचनम् - 'महत् तत् उत्वम्' इति । मह्त् तत् प्रावरणम् स्थूलम् च आसीत्, येन ‘आवेष्टित त्वम् अम्ने !" प्रविष्टवानसि उदकम् | तस्य उल्बस्यान्त ' तव तनूर्व्याप्ता बहुधा एक देव अपश्यत् अमे! जातप्रज्ञ ॥ १ ॥ येनाविष्टितो वषट्कार- सौचीकम भिमाहु - महत् को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्व बहुधा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेरि॑श्वा॑ स॒मिधो॑ देव॒यानी॑ः ॥ २ ॥ क । मा । ददर्श । कतम । स । दे॒व । य । मे॒ । त॒न्व॑ । बहुधा । प॒रि॒ऽअप॑श्यत् । क्च॑ । अह॑ । मि॒त्र॒ात्ररुणा॒ा । क्षय॒न्ति॒ । अ॒ग्ने । निश्वा॑ । स॒म्ऽइध॑ । दे॒व॒ऽयानी ॥ २ ॥ उद्गीथ० देवैरेवमुतोऽझिस्तानू पृच्छति – क असौ देव य मा मामग्निम् ददर्श दृष्टवान्, पूर्वमिति शेष | कलम स देव य मे मम अझै स्वका तव बहुधा बहुप्रकारम् पर्यंपश्यत् सर्वतो दृष्टवान्, पश्चादिति शेष । कस्मादेव वाक्यशेषेण व्यारयायत | 'त यमच वरुणश्चा वपश्यताभू (शाना १,२ ) इति शाङ्खायनश्रुते ॥ । अनुपूर्वम् इति व्याख्यायते । क अह क्व च हे मिनावरुणा | मित्रावरुण- ग्रहणमन प्राधान्यात् । अथवा सर्वदेवोपप्रदर्शनार्थम्" । हे मित्रावरुणौ । परीक्षितार में विश्व देवा अनुप्रविष्टास्तिष्ठ तीत्यर्थं, अग्ने मम स्वभूता विश्वा सर्वा देवयानी देवान् प्रति गन्भ्य ॥ २ ॥ इस्वर्थ, क्षित निवसन्ति समिद्धा सन्दीप्ता तन्व समिध २. च वि, नास्ति वि अ ३ या वि ५. विप्रवानसि मूको छनी मूको ९ उखस्या विभ १०. '६ स्वप' वि. ६ या (६,३५) निगमोsय में ये• वि, योनौ तद् उल्वेन विभ ८०८० आवे विभ १२. सर्वप्रद वि. १२ परिक्षित मूको ४४ तद् ७. तु वि* म. 11 शखान्तर मूको