पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८२ ऋग्वेदे सभाग्ये [ अ ८, अ १, व ९. उद्गीथ० कस्मादेवमुच्यते । यस्मान् एता एतानि विद्या सर्वाणि सवना प्रात सरनादीनि यज्ञान् वा तूतुमा तूर्ण क्षिप्रम् कृपे करोपित्व क्षिप्रम् आगच्छन् । स्वयम् भात्मना हे सूनो पुत्र! सहरा धल्स्य यानि सवनानि दधिषे वृष्टिप्रदानद्वारेण धत्वप्रतिपच्या या धारयसि । किञ्च वराय श्रेष्ठाय ते तुभ्यम् पात्रम् हृद सोमस्य पूर्णम् धर्मण सर्वस्य धारयिने तना धनं च अस्मदीयम् यज्ञ च मन्ध्र च कृत स्तुतिलक्षण ब्रह्म अन च सवनीय पुरोडाशादिकम् उद्यतम्, यञ्चेदम् 'अर्धकृत वच स्तुतिरक्षण सदपि तवैव ॥ ६ ॥ चेङ्कट० प्रतानि विश्वानि सवनानि' तूर्णानि कुरुपे । स्वयम् एच हे सहसः सुनो | यानि धारयसि शत्रूणा निवारणाय तव रक्षण भवतु अस्माकम् धारणाय च धनम् । तुभ्यम्, यज्ञ यजुहि' मद्दय शस्नलक्षणम् चच" उद्यतम् इति ॥ ६ ॥ ये ते॑ विप्र ब्रह्म॒कृत॑ः सु॒ते सच॒ा वसू॑नां च॒ वसु॑नश्च दा॒वने॑ । प्र ते सु॒म्न॑स्य॒ मन॑सा प॒था भ॑व॒न् मदे॑ सु॒तस्य॑ सो॒ोम्यस्यान्ध॑सः ॥ ७ ॥ । ये । ते॒ । त्रि॒प्र॒ । ब्र॒ह्म॒ऽकृ॒त॑ । सु॒ते । सर्चा | वसू॑नाम् । च॒ | वसु॑न । च॒ । दा॒नने॑ । प्र ॥ ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भुन॒न् । मदे॑ । सु॒तस्य॑ स॒म्यस्य॑ । अन्ध॑स ॥ ७॥ उद्गीथ है विप्र | मेधाविन् । इन्द्र' ते तव अर्थाय ये महाकृत. ब्रह्मणोऽन्नस्य सवनीयपुरोडाशा- दिकस्य स्तुतेर्वा कर्तार सुते अभिपुते सति सोगे सचा 'नित्यमिति अत्रार्थ । अथवा सुत इति तृतीयार्थी सप्तमी, सञ्चारान्दश्व सहायें । सुतेन सोमेन सहेत्यर्थ | वसूनाम् च दृष्टधनाना च नमुन च दृष्टधनस्थ च दावने दानाय दानेन च अन्न तत्पूर्वको लामो लक्ष्यते । त्वत्तो राभायेत्यर्थ । ते ब्रह्मकृत सुम्नस्य स्वर्गसुखस्य पथा प्राप्तिमार्गेण प्र भूवन् प्रकर्षेण भवन्तु मनसा, त्वया अनुगृह्यमाणा इति शेष, स्वत्प्रसादात् स्वर्ग प्राप्नुवन्त्वित्यर्थ, मदे सति सुतस्य अभिपुतस्य सोम्यस्य सोममयस्य अधस अन्नस्य सम्बन्धिनि त्वयि तृप्ते सतीत्यर्थः ॥ ७ ॥ घेङ्कट० येते. मेधाविन्' स्तोतः सुते सोमे संभूय बहूनाम् वसूनाम् एकस्य च दानार्थम्, ते पूजन मार्गेण प्र भवन्तु मदे सझाते तव क्षभिपुतस्य सोममयस्य अक्षस्य सम्बन्धिनि इति ॥ ७ ॥ " इति अष्टमाष्टके प्रथमाध्याये नवमो वर्ग." ॥ [ ५१ ] देवा ऋषय, युना मोचीकोऽप्ति । युजा देवा देवसा, अयुपराम् अग्नि । त्रिष्टुप् छन्द || म॒हत् तदुल्यं॑ स्थ तदा॑स॒द् येनावि॑िष्टितः प्रवि॒नेशि॑या॒पः । विश्व अपश्यहुधा ते॑ अग्ने॒ जात॑ेद॒स्त॒न्नो॑ दे॒व एक॑ः ॥ १ ॥ ११. कृाच मूझे. २. नास्ति वि भ', 'वृतानि वि, ३. सवनानि वि. ५. मायम् वि. १. यदि यदि भ७ वचन वि मूडो. १०. ये दि. ११-११ नास्ति मूको. ८८. मिस्यर्थ विभ. ४. नास्ति वि. ९. 'वन्तीरमर्थ