पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६८ ऋऋग्वेदे सांभाध्ये [ अ ८, अ६, ११ वेङ्कट० सदाञ्चन्त्य समुद्रम् गच्छन्ति कामयमाना इव स्त्रिय 1 आसाम् अर्पा सनातन सजात- (पुरा भेता अरपिता| अस्मदीयम् गृहम् आगच्छन्तु तत्र स्वभूतानि पार्थिवानि आगच्छन्तु उपस बहा चिरोवमेति ॥ १० ॥ इति अष्टमाष्टके पाध्याये एकादशो वर्ग ' # धनानि | अस्मान् [ ११२ ] वरूपो नभ प्रभेदन ऋषि । इन्द्रो देवता । त्रिष्टुप् छन्दः । इन्द्र॒ पिच॑ प्रतिक॒ार्म॑ सु॒तस्य॑ प्रातःस॒ावस्तत्र॒ हि पूर्वपा॑तिः । इ॒पै॑स्य॒ हन्त॑ने शूर॒ शत्रूनु॒क्थेभि॑ष्टे वी॒र्या॑ प्र न॑वाम ॥ १ ॥ इन्द्र॑ । पित्र॑ । प्र॒ते॒ऽक॒मम् । स॒तस्य॑ । प्र॒त॒ ऽमा॒ाव । तत्र॑ । हि । पुर्वऽपति हषैस् । हन्त॑वे । शा॒ | शत्रून् । उ॒क्थेभि॑ । ते॒ । वी॒र्या॑ । म । व्र॒वाम् ॥ १ ॥ वेट० नम प्रभेदनो बैंरूप । इन्द्र | पिव यथाकामम् सुत सोमम् । प्रात सवनेऽभिपुत सोमव हि पूर्व पानम् | हृष्टो भत्र हन्तुम् शूर शत्रून् । उक्येभिः इति स्पष्टम् ॥ १ ॥ यस्ते॒ रथो॒ो मन॑सो जनी॑या॒ानेन्द्र॒ तेन॑ मोप॒पेया॑य याहि । तूय॒मा ते॒ हर॑य॒ प्र व॑रन्तु॒ येभि॒र्या॑सि॒ वृष॑भि॒र्मन्द॑मानः ॥ २ ॥ य । ते॒ । रथे॑ । मन॑स । जनी॑वान् | आ | इन्द्र॒ | तेन॑ । सु॒ोम॒ऽपेया॑य । पा॒हि॒ । व्र्य॑म् । आ । ते॒ । हर॑य । प्र । इ॒व॒न्तु | येभि॑ । याति॑ । वृष॑ऽभि । मन्द॑मान ॥ २ ॥ वेट० निगइसिद्धा इति ॥ २ ॥ 1 हरि॑ताचा सूर्य॑स्य॒ श्रेष्ठ॑ रू॒पस्त॒न्ये॑ स्पर्शयस्व | अ॒स्माभि॑रन्द्र॒ सासि॑भिर्हुवा॒ानः म॑धीचीनो मा॑दयस्वा नि॒पय॑ ॥ ३ ॥ इरिना | सा | मूर्य॑स्य । श्रेष्ठै | रूपे | त॒न्व॑म् | स्प॒य॒स्त्र | अ॒स्माभि॑ । इ॒न्द्र॒ । ससि॑ऽभि । हुवान | सुब्रीचीन | माय॒स्य॒ । नि॒ऽसच॑ ॥ ३ ॥ 1 ये अभवता रोजया सुत्रीयस्य त धेटे स्पे शरीरम् सत्र 1 भरमामि | विभि कृपमान सहाधन सम्माभि मादयम्व निषेय इति ॥ ३॥ यस्य॒ त्यत् ते॑ महि॒मानं॒ मद॑न॒मे म॒ही रोद॑सी नावि॑विक्ताम् । तदोरु॒ आ हरिभिरिन्द्र युक्तः नि॒ियेभि॑र्याहि प्रि॒यमन्त॒मच्छ॑ ॥ ४ ॥ २-१ नाम हो १. 'शस्त्र विभ पनिहार दि भ. ५.दि.