पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १११, म ७ दशर्म मण्डलम् सच॑न्त॒ यदु॒पस॒ः सुर्येण चि॒त्राम॑स्य के॒तवो॒ो राम॑बिन्दन् । आ यन्नक्ष॑त्रं ददा॑शे दि॒वो न पुन॑र्य॒तो नक॑र॒द्धा नु द ॥७॥ सच॑न्त । यत् । उ॒पस॑ । सृर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तव॑ । राम् । अ॒वि॒न्द॒न् । आ । यत् । नक्षेत्रम् । ददृशे | दि॒व । न । पुन॑ । य॒त । नाकै । अ॒द्धा | नु । वेद ॥७॥ वेङ्कट० सङ्गच्छन्ते यदा उपस' सुर्येण तदानीम् अस्य सूर्यस्य रश्मय चिनाम् रातिम् लभन्ते । नक्षत्राणि तिरोभवन्ति । तत्र पुन पुनरागच्छत दिव अह्ना यस्मात् नक्षत्रम् न दृश्यते तस्माद् न कश्चित् तथाभाव वेत्ति । 'अमी य ऋक्षा निहितास उच्चा' (ऋ १,२४,१० ) इत्युक्तम् ॥ ७ ॥ दूरं किल॑ प्रथ॒मा ज॑ग्मुरास॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुराप॑ः । क्च॑ स्व॒दग्रं च॑ बुघ्न आ॑सा॒ामापो॒ मध्यं॒ च॑ वो नूनमन्त॑ः ॥ ८ ॥ 1 दु॒रम् । किर्लं । प्र॒थ॒मा । ज॒ग्मु । आ॒साम् । इन्द्र॑स्य । या । प्र॒ऽस॒वे । स॒नू । आप॑ । च॑ । स्वि॒त् । अन॑म् । च॑ । बु॒घ्न । आ॒स॒म् | आप॑ । मध्य॑म् | च॑ | व | नू॒नम् | अन्त॑ ॥८॥ । घेङ्कट० दूरम् किल प्रत्ला जम्मु आसाम् वहन्तीनाम् अपाम्, इन्द्रस्य या प्रस स्वित् अयम् क च बुभ्र आसाम् भवति । हे आप ! युष्माम् क मध्यम् भवति, व च अन्त इति ॥ ८ ॥ सृजः सिन्धुँरहि॑िना जग्रस॒ानाँ आदिदे॒ताः प्र वि॑वित्रे ज॒ज्ञेन॑ । मुमु॑क्षमाणा उ॒त या मु॑मु॒त्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ॥ ९ ॥ ३७६७ सृज । सिन्धून् । अहि॑ना । जम॒सानान् । आत् । इत् । ए॒ता । प्र । वि॒वि॒ज्ञे । ज॒वेन॑ । मुर्मुक्षमाणा | उ॒त । या । मुमु॒त्रे | अवं॑ । इत् । ए॒ता । न । र॒म॒न्ते॒ । निऽति॑क्ता ॥ ९॥ बेड्डट० अवासृज सिधून् अहिना प्रस्यमानान् । अनन्तरमेव एता आप प्रकर्येण गच्छन्ति वेगेन । सबिरुदा या आप मुमुक्षमाणा भवन्ति, अपि च मुमुचे । सम्प्रति एता कचित् रमन्ते धावन्त्येव नितरां सीक्ष्णीकृता ॥ ९ ॥ Y सर्वाः न स॒ध्रच॒ीः सिन्धु॑म्रुश॒तीरि॑वायन्त्स॒नाज्जार आ॑रि॒तः पूर्भसाम् । अस्त॒मा ते॒ पार्थि॑वा॒ा वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पूर्वीः ॥ १० ॥ स॒धीची॑ । सिधु॑म् । उ॒श॒ती ऽइ॑व । आ॒य॒न् । स॒नात् । जार | आत । पु ऽमित् । आसाम् । अस्त॑म् । आ ! त॒ । पार्थि॑त्रा। वसू॑नि । अ॒स्मे इति॑ ज॒ग्नु । सू॒नृता॑ ॥ इ॒न्द्र॒ ॥ पूर्वी ॥१०॥ ३ नारित वि* म', ४. श्रुतिम् विम १ उरम विका. २. मोवि भ. मुमुभेम्को, ५ नास्ति मुको ऋ-४७१