पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८० ऋग्वेदे समाध्ये [ अ ८, अ ५, व १२. वेङ्कट० सयन्दनेन अनिमिषेण जिष्णुना युद्धस्य कर्ता शत्रुभिच्याव यिनुमदावयेन धर्यकेण इन्द्रेण तत् युद्धम् जयन। तत् सहध्वम् हे योद्वार मनुष्याइपुहस्तेन कृष्णा इति ॥ २ ॥ म पु॑हस्तैः म नि॑िप॒द्धिमत्र॒शी मंस॑ष्टा स यु॒ध॒ इन्द्र गणेन॑ । संसप्ट॒जिद मौप॒पा बहुम॒र्ध्वग्रम॑न्य॒ प्रति॑हितामि॒रस्ता॑ ॥ ३ ॥ स॒ । इपे॒ऽहस्त । स । नि॒ष॒गिऽभि॑ि ।। य॒शी । सम्ऽम्न॑ष्टा । स । यु॒ध॑ । इन्द्र॑ । ग॒णेन॑ । मसूष्ट॒ऽजिव । सोम॒ऽपा । बा॒हुऽर्धी । स॒प्रऽध॑न्या । प्रति॑िऽचि॒ताभिः | अ॒स्ता॑ ॥ ३ ॥ ० सम्म निरङ्गिभित्र स्वतन्त्र संसटा भवति स हि इन्द्र युद्धस्य मरगणेत सहति । समृष्टानां जेवा सोमपा बाहुचेगयुक्त उद्गूणधनुष्कः प्रतिहितामि इयुभिः शत्रूणा क्षेप्तेति ॥ ३ ॥ गृ॒ह॑स्पते॒ परि॑ ददा॑या॒ रथे॑न रक्षोहामि अप॒नाध॑मानः । प्र॒भ॒ञ्जन्त्मेना॑ः प्रमु॒णो यु॒धा जय॑न्न॒म्माक॑मेध्यवि॒ता रथा॑नाम् ॥ ४ ॥ बृह॑स्पते । परि॑ । दी॑य॒ । रथे॑न । रक्षा | अ॒मित्रा॑न् । अप॒ऽवार्धमान । प्र॒ऽम॒ञ्जन् । मेनः॑ । प्र॒ऽमृ॒ण । य॒धा । जय॑न् । अ॒स्माक॑म । ए॒धि॒ । अ॒वि॒ता । रया॑नाम् ॥ ४॥ धेट० मैया थाईस्पत्या बृद्दम्पते परि गच्छ रथेन रक्षोहा झन् अपबाघमान मेना प्रकर्षण मारक त्व युद्धेन जयन् अस्माकम् भव रक्षक रथानाम् ॥ ४ ॥ प्रभचन् बल॒वि॒ज्ञायः स्थरि॑र॒रः॒ प्रवो॑ महंम्वान् बाजी सह॑मान उ॒ग्रः | अ॒भिरो अ॒भिम॑त्वा मोजा जैन॑मिन्द्र॒ रथ॒मा ति॑िष्ठ ग्रोनित् ॥ ५ ॥ । वा॒ना॒य । स्थरि॑र । मीर | सान् | गुज | मईमान । उ॒ग्र । अ॒भिऽर । अ॒भिऽम॑ना । स॒इ॒ ऽजा | जैन॑म् | इ॒न्द्र॒ | रय॑म् । आ । वि॒ष्ठ | गोऽनित् ॥ ५ ॥ वरन् मवृद्ध नवीर बैगवान् बटवान् अभिभवन् उम्र अभिगववीर अभिगत. मात्रामा जारव जयशवम् इद थम् आतिटराधा ॥ ५ ॥ ८० सम्यक ग॒ोन॒भिदं॑ ग॒ोनिद्रं॒ बज॑नाहु॑ जय॑न्त॒मम॑ प्रमू॒णन्त॒मोज॑सा । इ॒मं म॑जाता अनु॑ रयध्व॒मिन्द्रं मसायो अनु मं मध्यम् ॥ ६ ॥ | ए॒त्र॒ऽभिद॑म् । शो॒ऽविद॑म । वाम् | जयंतम् | अर्थ | प्र॒मृत॑म् | ओज॑सा । इ॒मम् । म॒ऽजाता । अनु॑ । यध्व॒म् । इन्द्र॑म् अ॒ । अनु॑ । मम् य॒म् ॥ ६ ॥ 1 सप्रदेश वि. २२. मनुदि. 4. भामा विम', को.