पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०२, मं १२ ] दशमं मण्डलम् प॒रि॑िषु॒ऽक्ताऽइ॑व । प॒ति॒ऽविच॑म् । आ॒न॒द् | पीप्या॑ना । कूच॑क्रेण॒ऽइव । स॒ञ्चन् । ए॒ष॒sए॒थ्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॑म॒ | सु॒ऽम॒ङ्गल॑म् | सिन॑ऽवत् । अ॒स्तु । स॒तम् ॥ ११ ॥ वेङ्कट० चिरकालमुपेक्षिता स्त्री यथा पतिविधम् प्राप्नोति, सहृदयं मुगलः शत्रुधनं प्राप्नोति । यथा वा संस्थानि वृद्धानि कुत्सितचक्रेण कृपेन सिञ्चन् लभते । वयम् इच्छतामेष्टव्येन अनेन द्रुघणेनाश्वेन धनम् जयेम, कल्याणमङ्गलवच्च धनम् लब्धम् अस्तु इति ॥ ११ ॥ त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रन्द्रासि॒ चक्षु॑षः । वृषा॒ यद॒ाजि॑ घृ॒प॑णा॒ा सिपा॑ससि चो॒दय॒न् वर्ध॑णा यु॒जा ॥ १२ ॥ । अ॒सि॒ । चक्षु॑प । त्वम् । बिश्व॑स्य । जग॑तः । चक्षुः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा | सिसससि | चोदय॑न् । वाघेणा | युजा ॥ १२ ॥ ३७३९ वेङ्कट त्वम् विश्वस्य जगतः त्वामेर पश्यतः चक्षुः असि इन्द्र || द्रुघणमास्थितः वृषा स्वं यदा सहाय- वृषभेण वत्रिणा बलोवर्डेन आजिम् सम्भक्तुमिच्छसि रथम् चोदयन्, तदानी सर्वे सैनिकास्त्वा पश्यन्ति ॥ १२ ॥ इति अष्टमाष्टके पञ्चमाध्याये एकविंशो वर्ग ॥ [ १०३ ] अप्रतिरथ ऐन्द्र ऋषिः । इन्द्रो देवता, ४ वृहस्पतिः, १२ अप्वा देवी, १३ मरुतो वा त्रिष्टुप् छन्दः, अन्त्या अनुष्टुप् । आ॒शुः शिशा॑नो पृष॒भो न भीमो ध॑नाय॒नः क्षोभ॑णश्चर्पणीनाम् । सं॒क्रन्द॑नोऽनिमि॒प ए॑कवी॒रः श॒तं सेना॑ अजयत् साकमिन्द्र॑ः ॥ १ ॥ आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । ध॒न॒ष॒नः । क्षोभ॑णः । च॒र्षणी॒नाम् । स॒मूइरृन्द॑न । अ॒नि॒ऽमि॒षः । एक॒ऽवीरः । श॒तम् । सेनः॑ । अज॑य॒त् । स॒कम् | इन्द्रः ॥१॥ चेङ्कट० अप्रतिरथ ऐन्द्रः। आशुः शुद्धे तीक्ष्णीन् वृषभः इव भयानक अत्यन्तंन्ताक्षोभणःच सेनासु प्रजानां सङ्कन्दयिता निमेश्वर्जितः एक एव शत्रूणां मेरयिता शतम् सेनाः जयति सार्वम् इन्द्रः ॥ ॥ सं॒क्रन्द॑नेनानमि॒पेण॑ नि॒ष्णुना॑ यु॒त्क॒रेण॑ दु॒श्च्यव॒नेन॑ घृ॒ष्णुना॑ । तदिन्द्रेण जयत॒ तत् स॑ह॒ध्र्ध्वं युधौ नर॒ इषु॑हस्तेन॒ वृष्ण ॥ २ ॥ स॒मूऽत्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्रेण॑ । दु॒ऽच्य॒च॒नेनं॑ । धृ॒ष्णुना॑ । तत् । इन्द्रे॑ण । जयत । तत् । सहध्वम् । युधैः । नरः । इषु॑ऽहस्तेन । वृष्णो ॥ २ ॥ 1. कत्सकन वि अ. २-२. नास्ति मूहो. ३० नारित वि भा