पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७०४ ऋग्वेदे सभाप्ये तदिह॑द॒न्त्ययो वि॒मोच॑ने॒ याम॑न्न॒स्पाच पब्दिर्भिः । चप॑न्तो॒ बीज॑मित्र धान्य॒कृत॑ः पृञ्चन्ति॒ सोमं॑ न मि॑नन्ति॒ ब्रह्म॑तः ॥ १३ ॥ तत् । इत् ॥ इ॒द॒न्ति॒ ॥ अन॑य • त्रि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जु पाऽव॑न । घृ॒। इत् । उ॒प॒न्दिऽभि॑ । वर्ध॑न्त 1 बीज॑मऽदय । धा॒न्य॒ऽवृत॑ । पु॒ञ्चन्त । भॊोम॑म् । न । मि॒न॒न्त॒ । वस॑न• ॥१३॥ बेट० तत्वदन्ति प्रवाण विमोचनवेशयामपि यथा गमने असा 'गच्छन् (?) रथ' शब्द ( तु. मँ ४ ) । तदेव बदन्ति तच्छन शब्दस्य घोषः परामृश्यते । सर्वकरूपो भवति प्राण दोष इति । वान्त योनम् इव कृपोवळा सम्पर्धयन्ति सोमम् च कर्मणि, च हिंमन्ति सोम भक्षयन्त ॥ १३ ॥ { अ ८, अं४, व ३१. सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्र॒ीयो॒ न मा॒तरं॑ तु॒दन्त॑ः । वि पू मु॑श्चा सुप॒वुपो॑ मनी॒पनि व॑न्तामद्र॑य॒श्वाय॑मानाः ॥ १४ ॥ स॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म॒ | अज॒त । आ । ळय॑ । न । मा॒नर॑म् । तु॒दन्त॑ः । पि | सु | मु॒ञ्च॒ | सु॒स॒ज्युप॑ । मनी॒षाम् | वि । वर्तन्ताम् | अद्वेय | चार्यमाना ॥ १४ ॥ वेङ्कट० मुतसोमे यज्ञे वाचम् कृण्वन्ति यथा आकीडवा. कुमाराः मातरम् हस्तेन तुदन्त । अथ स्तोत वि मुज सोममभिपुतवता ग्राव्ण स्तुतिन् । वि गच्छन्ताम् अद्रय पूज्यमाना इति ॥१४॥ इति अष्टमाष्टक चतुर्थाध्याये एकत्रिंशो वग ॥ इयं व्यारयन् पष्टितमम् अध्याय माधब्राह्वयः । चौरेषु निवसन् कश्चिन सम्यमारिषु सर्वदा ॥ इति बेङ्कटमाधवाचार्यविरचिते ऋक्सहितायाख्याने अष्टमाष्टके चतुर्थोऽध्याय ॥ इनि ऋग्वेदे सभाप्ये अष्टमाष्टके चतुर्थोऽध्याय. ॥ १र्य भूझे रक्षत्रीय मा २. शब्दो पो रवि. १.३. नारित मुझे