पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३७०३ सू ९४, म ९ ] । ते । सो॑म॒ऽअद॑ । रा॒ इति॑ । इन्द्र॑स्य । नि॒सते॒ । 'अ॒शुम् । दु॒हन्त॑ । अधि॑ । आ॒स॒ते । तेभि॑ । दु॒ग्धम् । प॒पिऽत्रान् । म्यम् । मधु॑ । इन्द्र॑ । व॒र्धत॒ । प्रध॑ते ॥ रू॒षऽयने॑ ॥ ९॥ चेट० ते सोमस्याकार अक्षौ इन्द्रम्य प्राप्नुवन्ति । सोमम् दुहन अधि आमते च 'अधिषवण- चर्मणि आनदुहे। तै दुग्धम् वापवान् सोममयम् मधु इन्द्र वृद्धशरोरो भवति, विस्तीर्ण शरीरश्र तथा वृपेवाचरति ॥ ९ ॥ वृषा॑ वो अंशुर्न किया॑ रिपाय॒नेनन्ः सद॒मिद् स्व॒नाशि॑ताः । खत्येच॒ मह॑सा चार॑वः स्थन॒ यस्य॑ ग्रावाणो अर्जुपध्वमध्व॒रम् ॥ १० ॥ वृषा॑ । च॒ । अ॒शु । न । फिल | रि॒पाध॒न |ळाऽन्न । सद॑म् | इत् । स्थन॒ | आर्शता । उ॒त्याऽव | महंसा | चारा | स्थ॒न॒ | यस्य॑ | प्राशण | अर्जुपनम् । अधरम् ॥ १० ॥ वेट० वर्पिता व * सोम 1 न क्लि यूयम् विपाधन शोणां 'भवथ | अभवन्त ' सदैव भवथ सुहिता | ते पूय रेवत स्वभूतेन इव तेजसा युक्ता कल्याणा भवथ | यस्य यजमानस्य प्रावाण ! अजुपध्वम् यज्ञम्, तजेति ॥ १० ॥ "इति अष्टमायके चतुर्थाध्याय त्रिंशो वर्ग • 13 वृ॒दि॒ला अदिलासो अयोऽश्रम॒णा अनु॑धिता अमृत्यः | अनातुरा अजगः स्थाविष्णनः सुप॒वसो अपिता अतु॑ष्णजः ॥ ११ ॥ तृ॑दि॒ा । अतृ॑दास । अद्वैय | अ॒श्रमणा । अनु॑षिता । अनृ॑त्य । अ॒ना॒तरा । अ॒जरो॑ । स्थ॒ | अम॑निष्णव | सुपूनर्स | अतृपिता | अतृष्णऽज ॥ ११ ॥ अन्येषां भेदका स्वयम पेनाऽभिना प्रायाण श्रमवाजेता ' भयरशिथिलीकृता भमारिता भरोगा नरारदिवा अहिंमका भवथ अत्यन्तै मेदुरा अपिपासव अमनाततृष्णा ॥31॥ ध्रुवा ए॒व च॑ः पि॒तरो॑ यु॒गेयु॑गे कामासः सर्दमो न यु॑ञ्जते । अञ्जुर्यायौ हद्वि॒पाचौ ह॒रिद्र॑व॒ आ द्या ये॑ण पृथि॒वीम॑शु॒भः ॥ १२ ॥ ध्रुवा | ए॒त्र | पि॒तर | युगेऽयुगे | क्षेमंऽकामास । मस । न । युञ्जने | अजुर्म॑ । हुतो॒ऽमाचै ।हारा । आ । चाम् ] स्वैश | पृथि॒वीम् । अ॒शुश्रुत्रु ॥ १२ ॥ येट० निश्चल एवं युष्माकम् पितर पर्वता' सर्वेषु युगपु । तपाइडरमन " क्षमकामा ममि जरावविता सोमन्य सम्मकार हरणशीला हरितवणां धावा- . न भारमना सयाजयन्ति वृधिग्यो रवण भा भाइयन्त ॥ १२ ॥ १.१ ४ नर को ८ ४६३ ३३ 'वि'. नास्ति मूहो. (२.५) ३. २ नावि वि २'. ६६ परिरि रनर मुको ९ नारित १ि० 'रा' दि. ००.