पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये शृणोतु । भूयामम् अः हृदयस्य अन्तरा निस्पर्शनाथ पत्ये भवति कामयमाना सुवामाः ॥ १३ ॥ [ अ ८, अ ४, व २२. स्याम् जाया यथा अमेहंदिस्टगई यस्मि॒न्नश्वा॑स ऋप॒भास॑ उ॒क्षणो॑ व॒शा मे॒पा अ॑सृष्टास॒ आहु॑ताः । क॒ील॒ाल॒पे सोम॑पृष्ठाय वे॒धसै हुँदा म॒तं ज॑नये॒ चारु॑म॒ग्नये॑ ।। १४ ।। यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासैः । उ॒क्षणैः । ब्र॒शाः । मे॒पाः । अ॒व॒ऽमृ॒ष्टास॑ः । आऽहु॑ताः । क॒ल॒ाल॒ऽपे । सोम॑ऽपृष्टाय । वे॒धसः॑ । हृदा | म॒तिम् । ज॒नये । चारु॑म् | अ॒ग्नये॑ ॥ १४ ॥ वेङ्कट० यस्मिन् अश्वादयः आहुताः भवन्ति, तस्मै सुरां सौत्रामण्यां पियते । 'कोलालम् ( निध २, ५ ) इत्यझनामसु परितम् । सोमपृष्टाय विधाये हृदयेन स्तुतिम् जनयामि चारुम् अमये ॥ १४ ॥ अहा॑व्यग्ने॑ ह॒विरा॒स्ये॑ ते॒ स्रुचव घृ॒तं च॒म्नी॑व॒ सोम॑ः । वाज॒सने॑ र॒यिम॒स्मे सुधीरे॑ प्रश॒स्तं धे॑हि॑ि य॒शसँ बृ॒हन्त॑म् ॥ १५ ॥ अहा॑वि । अ॒ग्ने॒ । ह॒वि* 1 आ॒स्मै॑ । ते॒ । स्रुचिऽइ॑व । घृ॒तम् । च॒म्विऽदव । सम॑ः । वा॒ज॒ऽमनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒वीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥१५॥ वेङ्कट० अहावि अने! हृविः आस्थे ते, यथा सुचि घृतम् गृह्यते, सथा वा चमसे सोमः। ततस्त्वम् अन्नस्य दातारम् रयिम अस्मासु नि धेदि सुवीरम् प्रशस्तम् यशस्विनम् महान्तम् ॥ १५ ॥

  • इति अष्टमाष्टके चतुर्भाध्याये द्वाविंशो वर्गः ॥

[ ९२ ] "शायतो मानव ऋषिः । विश्वे देवा देवता । जगती छन्दः । य॒ज्ञस्य॑ वो र॒थ्ये॑ वि॒श्पति॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सु॒म् । शोच॒ञ्छ॒ष्या॑सु॒ हरि॑णी॒षु॒ जभि॑र॒द् वृपा॑के॒तुर्य॑ज॒तो द्याम॑शायत ॥ १ ॥ य॒ज्ञस्य॑ । ब॒. । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् | होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽत्र॑सु॒म् । शोच॑न् । शु॒ष्कसु । हरि॑णीषु । जर्मुरत् । वृषा॑ । के॒तुः । यजतः । द्याम् । अशायत ॥ १ ॥ घेट शायतो मानवः । यज्ञस्य यूयम् नेतारम् विशां पतिम् होतारम् अतिथिम् रात्रे विभावयुम् परिचरस 1 प्रज्वलन् गुफामु आर्द्रामु च ओषधीषु ॥ १ ॥ इ॒मम॑स॒स्पामु॒भये॑ अकृ॒श्वत ध॒र्माण॑म॒ग्नि॑ि वि॒दथ॑स्य॒ साध॑नम् । अ॒क्तुं न य॒ह्वमु॒षस॑ पु॒रोहि॑तं तनू॒नपा॑तमरु॒पस्य॑ स॒ते ॥ २ ॥ १. भुटितम् वि स भवस्ये दि. ०२. याम मृको. ३. सविरम् मूको. ४-४. माहित] मूको. ५५. थो मूहो। 'दायोः पुत्रमाश्रयम् इती मूको स्थानभ्रष्टः पाठः (सु. १६९३१०).