पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् तवा॑ ह॒ोत्रं तव॑ प॒ोत्रम॒त्वियं॒ तव॑ ने॒ष्टुं त्वम॒ग्निहि॑ताय॒तः । तव॑ प्रशा॒ास्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ १० ॥ | तवं॑ । अ॒ग्ने॒ । ह॒ोत्रम् । तत्र॑ । पो॒त्रम् | ऋ॒त्विय॑म् | तव॑ । ने॒ष्ट्रम् | त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः । तर्व । प्र॒ऽशास्त्रम् । त्यम् । अ॒वः॑मो॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ गृ॒हऽप॑तिः । च॒। नः॒ः । दमे॑ ॥ वेङ्कट० पूर्व ( ऋ २,०,२ ) गतेति ॥ १० ॥ } ' इति अष्टमाष्टके चतुर्थाध्याये एकविंशो दर्गः ॥ सू. ९०, मं १० ] ३६९१ यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मयै॑ स॒मिधा॒ दश॑द्रुत वो ह॒विष्कृति । तस्य॒ होता॑ भवास॒ यसि॑ दू॒त्यमुप॑ ब्रूपे॒ यज॑स्यध्वरीयति॑ ॥ ११ ॥ यः । तुम्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मये॑ । स॒मूऽइधः॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति । तस्य॑ । होत्ता॑ । भ॒वसि॒ । यसि॑ । दु॒त्य॑म् । उप॑ । श्रु॒पे॒ | यज॑सि । अ॒न्त्र॒ऽयसि॑ ॥ ११ ॥ येङ्कट० यः तुभ्यम् अग्ने अमृताय मर्त्यः समिधम् प्रयच्छति । द्वितीयाया आकारः | अपि चा यज्ञम् अनुतिष्ठति । तस्य होता भवसि, यासि च दूत्यम्, ततो देवान् प्रति ब्रह्मा भूस्खा च उप द्रूषे यजमानो भूत्वा यजसि, तथाऽध्वर्युरिव च आचरसीति ॥ ११ ॥ इ॒मा अ॑स्मै॑ म॒तय॒ वाचो॑ अ॒स्माँ ऋच॒ो गिर॑ः सुटुतय॒ सम॑ग्मत। च॒सु॒यवो॒ वस॑वे जा॒तवे॑दसे वृद्धासु॑ वि॒द्वर्ध॑नो॒ यासु॑ च॒कन॑त् ॥ १२ ॥ इ॒माः । अ॒स्मै॒ । म॒तय॑ः । वाच॑ः | अ॒स्मत् । आ । ऋच॑ः । गिर॑ः । सु॒ऽस्तुव॒र्यः | सम् ॥ अ॒ग्मत । व॒सु॒ऽयवः॑ः । यसैवै । जा॒तवे॑दसे । वृद्धासु॑ चि॒त् । वर्ध॑नः । यामु॑ । च॒कन॑त् ॥ १२ ॥ पेट० इमाः अस्मै पूजयित्रयः वाचः अस्मत्तः सम् गच्छन्ते धनकामाः वासयिये जातप्रज्ञाय । यामस्तो कामयते ॥ १२ ॥ निर्गच्छन्ति । तदेवाह -- ऋचः गिरः मुष्टुतयः च समिमाः प्रोणयन्तु' 'वृद्धामु नुतिषु' वर्धयिता इ॒माः॑ प्र॒वाय॑ सुष्टुतिं नवी॑यसी॑ वी॒ोचेर्य॑मस्मा उश॒ते शृ॒णोतु॑ नः । भुया अन्त॑रा हुद्येस्प नि॒स्पृशे॑ जा॒ाये॑व॒ पत्य॑ उश॒ती सु॒वासः॑ः ॥ १३ ॥ इ॒माम् । प्र॒स्नायै | सु॒ऽस्तुतिम् । नवी॑यसीम् । वी॒ोच॑य॑म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु॑ः । नः॒ः । भू॒याः । अन्त॑रा । हृदि । अ॒स्य॒ । नि॒ऽस्पृशे॑ । जा॒याऽव । पस्ये॑ उ॒त । सु॒वाः ॥१३॥ पेट० इमाम प्रहामुष्टुतिम् मस्तराम् वोयम् अस्मे कामयमानाय | मथ ताम् अहमदोपाम् १-१. नास्ति मुको. २.२ ३.३. विषुवतिषु वि