पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९१, मं २ ] दशमं मण्डलम् सः । दश॑त॒ऽश्रीः । अति॑थिः । गृ॒हे॒ऽगृ॑हे । वने॑ऽवने॑ । शि॒श्रि॒ये । त॒क्व॒वःऽइ॑व । जन॑म्ऽजनम् । जन्यैः । न । अति॑ । म॒न्य॒ते॒ । विश॑ः । आ । क्षैति॒ । वि॒श्य॑ः । विशम्ऽविशम् ॥२॥ चेङ्कट० सः दर्शनीयश्रीः अतिथि: गृहेगृहे काष्ठेकाष्ठे श्रयति गच्छन इव स्तेनः । जातंजातम् जनहितः न अति मन्यते न विसृज्य गच्छति । तदेवोक्तम् -- विशः आ निवसति विक्षु बसन्' सर्वाम् विशम् अधिष्तीति ॥ २ ॥ सु॒दक्षो दक्षैः क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद् द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥ ३ ॥ सु॒ऽदक्षि॑ः । दक्षैः । क्रतु॑ना । अ॒सि॒ । सु॒ऽवः॑ः । अग्ने॑ । क॒विः | काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् । वसु॑ः । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एक॑ः । इत् । द्यावा॑ च॒ | यानि॑ । पृ॒थि॒वी इति॑ । च॒। पुष्य॑तः ॥ वेट सुबल: बः भवसि । कर्मणा व भवसि सुचतुः, अमे! कविः च भवसि कविकर्मणा सर्वज्ञ. 1. वासयिता वासयितॄणाम् धनानि वससि त्वम् एकः एव द्यावाभूमी यानि वसूनि पुष्यतः पार्थिवानां दिव्यानां वैशिषे धनानामिति ॥ ३ ॥ प्र॒जानन॑ग्ने॒ तत्र॒ योनि॑मृ॒त्विष॒मिका॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒पसा॑मि॒त्रेत॑योऽरू॒पस॒ सूर्य॑स्येव र॒श्मय॑ः ॥ ४ ॥ प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इयाः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒द॒ः । आ । है । चिकित्रे । उ॒पर्साइव | एतेयः | अरेपर्स: । सूर्य॑स्य इव | र॒श्मये॑ः ॥ ४ ॥ ३६८९ घेङ्कट० प्रजानन् भन्ने ! तव आवासस्थानम् ऋतौ भवम् इळायाः पदे घृतवन्तम् आ सीदसि । आ' ज्ञायन्ते सव उषमाम् इव श्वेता रश्मयः, अरेग्मः सूर्यस्य इव च रसमयः ॥ ४ ॥ त्व॒ श्रियो॑ व॒ध्ये॑स्येव वि॒द्युत॑थि॒त्रार्थीकत्र उ॒पस॒ न के॒तव॑ । यदोष॑धीर॒भिसृ॑ष्ट॒ो बना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒ास्यै ॥ ५ ॥ सर्वे॑ । श्रिपेः । ब्र॒ध्ये॑स्पऽइव । वि॒ऽद्युत॑ः । चि॒त्राः । चि॒त्रे । उ॒षसा॑म् । न । के॒तः । यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । चु । परि॑ । स्त्र॒यम् । वि॒॒षे | अन॑म् | अ॒स्ये॑ ॥५॥ बेङ्कट० तर रश्मय: मेघस्य इव विभुतः विप्राः प्रशायन्ते उपसाम् इव रश्मयः, या स्वम् ओषधी अभि विसृष्टः काष्ठानि परि चिनुपे स्वयम् एव अन्नम् आस्ये ॥ ५ ॥ इति भटमाटके धनुध्याये विंशो वर्ग: n १. पत्यु दि म'. माहित] मूको २. धारावी वि'. २.३ मीना मां. ४. मारित वि.