पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८८ ऋग्वेदे सभाष्ये स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑ः कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अच॑न् पुरु॑षं प॒शुम् ॥ १५ ॥ स॒प्त । अ॒स्य॒ । आस॒न् । प॒रि॒ऽधय॑ः । त्रिः । स॒प्त | स॒म्ऽइध॑ः । कृताः । दे॒वाः । यत् । यज्ञम् । त॒न्वा॒नः । अव॑नन् । पुरु॑षम् | पुशुम् ॥ १५ ॥ बेङ्कट० यदा साध्या देवाः यज्ञम् तन्वानाः तस्मिन् यज्ञे अवशन् पुरुषम् अश्वभूतम्, तदानीं ' सन्दांसि परिधयः आमन्, त्रिः सप्त एकविंशतिसरयायुनाः समिध वृताः ॥ ३५ ॥ [ं अ ८, अ ४, व १. य॒ज्ञेन॑ य॒न्नम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रय॒मान्या॑सन् । ते ह॒ नाके॑ महि॒मान॑ः मचन्त॒ यत्र॒ पूर्व साध्याः सन्ति दे॒वाः ॥ १६ ॥ य॒ज्ञेन॑ | य॒ज्ञम् । अय॒जन्त॒ । दे॒वाः । तानि॑ । धर्माणि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म । म॒हि॒मान॑ । सच॒न्त॒ । यत्र॑ । पू । स॒ध्याः । मन्त । दे॒वाः ॥ १६ ॥ वेङ्कट० अत्र दाजमनेयकम् “ 'यज्ञेन यज्ञमयजन्त देवाः' यज्ञेन हि तं यज्ञमयजन्त देवाः 'तानि धर्माणि प्रथमान्यामन्' इति ते हि धर्माः प्रथमेऽक्रियन्त 'तेह नाकं महिमानम्तनन्न' इति सम वै लेभे नाको दवा महिमान्ने देवाः स्वर्ग लोक सचन्त ये यज्ञमयजन्नियेनन् || 'यत्र पूर्व माध्याः सन्ति देवाः' इति । प्राणा वै माध्या देवान्न एनमग्र एवममाध्यन्" ( माझ १०, २, २, २ ) इति ॥ १६ ॥* इति अष्टमाष्टके चतुर्याध्याय एकोनविंशो वर्ग [९१ ] को वैतव्य ऋषिः । अग्निर्देवता जगती छन्द्र, मन्त्या वि I मं जा॑गृद्धर्जमाण ब्र॒ध्यते॒ दये॒ दमू॑ना इ॒षय॑न्ति॒ळस्प॒दे । बिश्व॑स्य॒ द्दोवा॑ ह॒विषो॒ो वरे॑ण्यो वि॒श्ववि॒भावा॑ सु॒पर्खा मसीय॒ते ।। १ ।। 1 मम् । ज॒ागृबतऽभि॑ ॥ जर॑मागः । ह॒ष्यते॒ | दमे॑ । दम॑ना । उ॒षय॑न् । इ॒छ । प॒दे । विश्व॑स्य । होता॑ ह॒विष्यः वि॒ऽ । मुममा॑ | वि॒ऽय॒ते ॥ १ ॥ I ० रो बैठहस्य | मम् इम्पने अगरणीतूयमान गृहे दुममना अधमिच्छन् हटायाः परे उत्तर द्याम् विश्वम्य होना हविय वरणीय. विभुः दीप्तिमान शोमनमा यजमानाय समि मिष्ठते । १ ॥ म द॑श॑त॒थीरति॑थिर्गृह॑गृ॑ह॒ वने॑पने शिश्रियै तक्त॒रीरि॑व । जनजनूं जन्यो नाति॑ मन्यते॒ विन॒ आने॑ति वि॒िश्योद्यम् ॥ २ ॥ पा. (१२,४१). 9. en fr. २. 2. xi ft² m²; s*z ft. तिनं.