पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८२ ऋग्वेदे सभाष्ये [ अ ८, अ ४, व १५% पेट द्यावाषिग्यो ईटे, इन्द्र एव मेघानाम्, इन्द्र एव उदुकानाम् इन्द्र वृद्धानामु इन्द्र एव प्राज्ञामाम् । इद्र योगे ह्वातव्य इन्द्र० एव क्षेमे १०॥ 'इति अष्टमाष्टके चतुर्थाध्याये पञ्चदशो धर्म ॥ प्राक्तुभ्य॒ इन्द्र॒तः॒ प्र वृ॒धो अह॑म्यः॒: प्रान्तरि॑वा॒त् प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र चात॑स्य॒ प्रथ॑स॒ प्र ज्मो अन्त् प्र सिन्धुभ्यो रिरच॒ प्रति॒तिभ्य॑ः ॥११॥ प्र । अ॒क्तु॒ऽभ्य॑ । इन्द्र॑ इ॒ प्र । बृध | अह॑ऽम्य म । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒से । प्र । वात॑स्य । प्रथ॑स॒ । प्र । उ । अन्तत् । प्र । सिन्धु॑म् । रिरिचे । प्र । क्ष॒तऽम्य॑ ॥ रिरिचे रात्रिभ्य प्ररिरिच वृद्ध अहोभ्य प्र अन्तरिक्षात् प्रच समुद्रस्य धारकात् स्थानात्, प्राच वातस्य प्रथिन्न प्रच पृथिव्या पर्यग्यात्, प्रच नदीभ्य, प्रच मनुष्येभ्य ॥ 1 ॥ कट , प्र शोशु॑चत्या उ॒पसो न के॒तुर॑सि॒न्या ते॑ पर्ततामिन्द्र ह॒तिः । अश्मै नध्य दि॒व आ सृ॑जा॒ानस्तरि॑ष्ठेन॒ हेप॑सा द्रोध॑मिनन् ।। १२ ।। प्र । शोशु॑च॒त्या 1 उ॒पस॑ । न । के॒तु । अ॒न्या | ते॒ | वर्त॒ताम् । इ॒न्द्र॒ । हेति । अश्मा॑ऽइच । विघ्य॒ । दि॒न । आ । सृज्ञान | तपि॑ष्ठैन | हेप॑सा । द्रोध॑ऽमि॒ित्रान् ॥ १२ ॥ वेङ्कट० x वर्तताम् ज्वलन्त्या उपसः इव रश्मि बन्धनरहिता शत्रुषु तव हेति इन्द्र || सस्व तपिष्ठया हेल्या विध्य द्रोघमिनान् यॆषा सन्ति हुग्धानि मित्राणि तानू, यथा दिव आ सृज्यमान अमा अशनि वृक्षादीन् विध्यति, सहूदिति ॥ १२ ॥ प्र अन्नह॒ मास॒ा अन्विद्वना॒न्यन्त्रोप॑ध॒रनु॒ पर्व॑तासः । अन्निन्द्रं॒ रोद॑सी वावशाने अन्वाप अजित॒ जाय॑मानम् ॥ १३ ॥ 1 । अनु॑ । अ॑ । म । अनु॑ । इत् | वना॑नि । अनु॑ । ओष॑धी । अनु पर्वतास । अनु॑॥ इ ई॑म् । रोद॑सी॒ इति॑ ॥ वा॒नशा॒ने॑ इति॑ । अनु॑ । आप॑ । अ॒जि॒हत॒ । जाय॑मानम् ॥ १३ ॥ वे० प्रादुर्भवन्तम् प्राव इन्द्रम् एता देवता अनु गष्ठन्ति, द्यावापृथिग्यौद कामयमाने श्रद् दघाने इति ॥ १३ ॥ कहि॑ स्व॒त् सा त॑ इन्द्र च॒त्यास॑द॒घस्य॒ यद्भिनदो रक्ष एप॑त् । मि॒न॒क्रुवो यच्छम॑ने॒ न गानः पृथि॒व्या आ॒पय॑मु॒या शय॑न्ते ॥ १४ ॥ । वई॑ । स्थि॑त् । सा । ते॒ । इ॒द्र । च॒त्या | अ॒स॒त् । अ॒घस्य॑ । यत् । मि॒रदा॑ आ॒ऽप॑त् । मि॒त्रकुन॑ । यत् । शर्म॑ने । न | गावं॑ । पृथि॒व्या । आ॒ऽपृथ् । अ॒मु॒या । शय॑ते ॥ १४ ॥ ११ नास्ति दि. २९. नास्ति मूको.