पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाध्ये पृच्छन्ति ताविमौ प्राशा शौनकेन प्रदर्शिता । अक्षराणा पदाना घ सडरचा सा किन रियते ॥ १३ ॥ तथा । एतावदक्षर सूक्तम् एतावत्पदक इत्येवमुच्यमाने हि तच्च जानन्ति लौकिका ॥ १४ ॥ मन्येऽस्ति पदसडरयेति यतो न पदसहरया च भवतोवांच्या प्रन्थ 4 'गोचर विका नावापास दिए अषम् वि. म. न त्वात्मीय परिज्ञानम् अनपेक्षितमध्यर्थे लोकत काव्यतोऽङ्गैश्च पदार्थान- ययामपि । न विज्ञातान् वदत् प्राज्ञो भन्याणामिति निश्चय ॥ १६ ॥ उपर्य युक्तायुक्त विनिर्णय [ अ ८, अ ४, व १. भवतोस्तत । निरीक्ष्य तम् ॥ १५ ॥ बहूनामपि सूताना प्रदर्शितामयाऽन्येऽर्था येऽथ भाप्येषु कथिता ये चास्माभि गवाश्ववद्विभिनास्ते न अङ्गोपागादिगोचरम् । दर्शयद् यत्नमास्थित ॥ १७ ॥ १क्ष्माण विभ २२ स्थित नि ९९ नाहित मूको बह्वीनामध्यचा तथा । न तु मध्येह विद्यते ॥ १८ ॥ विभिन्नोऽत्र शिष्ट प्रायेण कृतबुद्धिपु प्रदर्शिता । त्वानसहकारवत् ॥ ३ ॥ [ ८६ ] · 'इन्द्र ऋषि ७, १३, २३ ऐन्द्रो वृषाकपि, २६,९१०,१५ १८ इन्द्राणी | इन्द्रो दवता पढक्तिश्छन्द तत्सम 1 तिष्ठति ॥ २० ॥ पहि सोत॒ोरसृ॑क्षत॒ नेन्द्रो॑ दे॒नम॑म॑स॒त । यत्राम॑दद्वृषाङ्केपिर॒र्येः पु॒ष्टेषु॒ मत्स॑र॒खा निश्व॑स्मा॒दन्द्र॒ उत्त॑रः ॥ १ ॥ वि । हि । सोतो॑ । असृ॑क्षत । न । इद्र॑म् | देवम् । अस यत्रै । अम॑दत् । बृ॒षास॑पि । अ॒र्य | पु॒ष्टेषु॑ | मस॑खा | विश्व॑स्मात् ॥ इद्रं । उनेर ॥१॥ घे० इन्द्राये कल्पित हरि कश्चिन्मृग अद्दुपत् इन्द्रपुत्रस्य घृपाकपेविषये वर्तमान | हुटितम् त्रि ३ "योस्ति विर "इनलिभिन्न विका १०० दाण्या विद्राव्य कि स . ४ कार्यो म ८-८ प्रस्ताव विभ'। 11. अदुनुभव दि