पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८६ ] चेङ्कट १. मामः दि ५० १९८४ १४. दशमै मण्डलम् अथ चतुर्थोऽध्यायः 'वि हि सोतोरसृक्षत व्याचिख्यासति माधवः । ऋग्मायक्रुद्भिर्वक्तव्यमादितः अधीतसाङ्गवेदोऽपि बाहुश्रुत्या द्विजानाति जवनार्थे कुरुक्षेत्रे अस्तीति शाक्यायनकं 'म॒हः क्ष॒णस्यश्वने (ना' इ)ति क्षोणो वीणेति दर्शितम् । 'चत्वारि पदार्थमिह सम्प्रदर्शयन् ॥ १ ॥ मानवः । व्यसनादभियोगतः ॥ २ ॥ शर्यणावद्ध वै सरः । 'तर्द्वदच्छर्य॒णव॑ति ॥ ३ ॥ लव्युत्पन्नाः प्रापदार्थाः कल्प्यन्ते यत्नतोऽपि च । प्राज्ञैव्यंसनिभिः व्याख्याता ब्राह्मणेऽथर्बणामिति ॥ ४ ॥ पदवाक्यानुमारिभिः ॥ ५ ॥ शाश्विनार्भवसूक्तानाम् आश्विनार्भवदर्शनात् । निर्णयोऽर्थस्य भवति सोऽभियोगः प्रकीर्तितः ॥ ६ ॥ ज्ञातेष्वपि पदार्थेषु अशक्यमृक्षु यह्वीपु तस्मात्पदार्थवावयार्थान् प्रयत्नेन नान्यत् किञ्चिदपि वाद निरक्तमपि भाव्याणि वाक्यार्थपरिकल्पनम् । .१,११ नरैरकृतवुद्धिभिः ॥ ७ ॥ वैदिकान्याहुरायवर्तनिवासिनः । क्रियमाणान्यपीदानों निरानीति माधवः ॥ ९ ॥ २. "विजानन्धि वि' भ'. १०-१० माषणात ि स्कन्दस्वामी नारायण उद्गीथ इति ते प्रमात् । धनुस्सहैकमृभाप्य "भापमाणारतमेवार्थम् अय सम्प्रति मानवाः | मायाविनो निमयन्ये व्याख्यानानि गृहेगृहे ॥ ११ ॥ धर्माणामय सुनानाम् ऋषमयां तथ मायाय प्रदर्शयति प्रदर्शयेत् । साहराम् ॥ ८ ॥ पदवाश्यायगोचरम् ॥ ॥ कश्चन । विनियोगमथापरः १२ ॥ २. 'सनदमि'वि' क ४. दि. ८. बायाः पर. ०.४,१८,२० 11. ' ft'!.