पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ८३, ६ ] दशमं मण्डलम् प्रकृष्टज्ञान !| तम् त्वाम् मन्यो | अहम् कर्मवर्जितः क्रोधितवान् । अथेदानीं मम खा तनूः शरीरभूतस्त्वं मम बलदानाय माम् आगच्छेति ॥ ५ ॥ अ॒यं ते॑ अ॒स्म्यु॒प॒ म॑ह्य॒र्वाङ् प्र॑तीच॒नः स॑हुरे विश्वधाय: । मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँरु॒त वो॑ध्य॒ापे ॥ ६ ॥ अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ा । आ । इ॒ह । अ॒र्वाङ् । प्र॒चीनः । स॒हुरे । वि॒श्वऽघा॒ाय॒ः । मन्यो॒ इति॑ । ब॒प्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑ष | दयू॑न् । उ॒त । बोधि॒ । आ॒पेः ।६। उद्गीथ० अयम् अहम् ते तव ••• ... ... ॥ ६॥ वेङ्कट० अयम् तव अस्मि कर्मकृत् । उप आ गच्छ अभिमुखः मां प्रतिगन्ता शत्रूणां सहनशील !" विश्वस्य 'धर्तः ! मन्यो 1 वनिन् | अभि आ वरत्व माम् हनाव शत्रूनू, अपि च बुध्यस्व सखायं मामिति ॥ ६ ॥ ...... अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होणि॑ ते ध॒रुण॒ मध्वो॒ अग्र॑मु॒भा उप॒शु प्र॑थ॒मा पि॑चाव ॥ ७ ॥ अ॒भि । प्र । इ॒हि॒ि । द॒क्षिण॒तः । मत्र । । अधि॑ । वृ॒त्राणि॑ । ज॒च॒न॒त्र॒ । भूरि॑ । जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अन॑म् । उ॒भौ । उ॒प॒ऽअ॑शु । प्र॒थ॒मा । पि॒चा॒ाव॒ ॥ ७ ॥ वेङ्कट० अभि प्र गच्छ युद्धम् | दक्षिणतः भव मम सखा त्यम् । अथ शत्रूनू बहून् जङ्घनाव । जुहोमि ते धारकम् सोमस्य अग्रम् | उमौ आत्रां 'प्रथमौ अप्रकाशम् पिबाव सोममिति ॥ ७॥ "इति अष्टमाष्टके तृतीयाध्याये मष्टादशो वर्ग.* ॥ [ ८४ ] “मन्युस्तापस ऋषिः | मन्युर्देवता जगती छन्द, आायास्तिन्नस्त्रिष्टुभः । त्वया॑ मन्यो स॒रय॑मारु॒जन्तो हर्यमाणानो त मरुत्वः । ति॒ग्मेप॑त्र॒ आयु॑धा स॒शिशा॑ना अ॒भि प्र य॑न्तु नरो॑ अ॒ग्निरू॑पाः ॥ १ ॥ स्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरच॑म् | आ॒ऽरु॒जन्त॑ः । हर्ध॑माणास | धृष॒ताः । म॒ह॒त्व॒ः । ति॒ग्मऽई॑ष॒वः । आयु॑धा । स॒मूऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु | नर॑. 1 अ॒ग्निरू॑पाः ॥ १ ॥ वेङ्कट० त्वया मन्यो । रथेन सहितं शत्रुम् श्राभिमुख्येन रजन्तः । 'सरथमारुह्य रुजन्तः ' 3. : वि श्र. २. 'झीलस्य वि अ. ६ - ६. थमा प्रका विश; ५. सुखाय वि' स ( १०, ३० ) व्याख्यानं द्र. ३-२० नाहित वि श्र'. ४. यः वि. मौका वि. ७-७ नास्ति मूको.