पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४२ ऋग्वेदे समाभ्ये इन्ता | अमित्रोऽस्निग्धः । वृय भावेष्टक | दस्युरपक्षपयिता विश्वानि अस्मभ्यम् ॥ ३ ॥ [ अ ८, अ ३, व १८. बसूनि आ भर त्वम् लं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒भूर्भामो अभिमातिषा॒हः | वि॒श्वच॑र्पणि॒ः सह॑रि॒ः सहा॑वान॒स्मास्त्रज॒ पृत॑नासु धेहि ॥ ४ ॥ स्नम् । हि । म॒न्यो॒ इति॑ । अ॒मिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः | माम॑ः । अ॒भिमाति॒ऽस॒हः । नि॒श्वऽच॑र्पणिः । सह॑रिः। सहा॑वान् | अ॒स्मासु | ओज॑ | पृत॑नाम्सु 1 त्रे॒हि॒ ॥ ४ ॥ उद्गीथ० हे मन्यो | त्वम् हि यस्मान् अभिभूलोजा अभिभवितृवल शत्रूणाम् अभिभवनशील इत्यर्थ, स्वयम्भूः सर्वकार्येषु च स्वयं भविता स्वतन्त्रश्चेत्यर्थः, भाग क्रोधनथ शत्रुणाम् उपरि अभिमातिषाहः अभिहिंसितॄणाम् अभिभविता च विश्वचर्षणि सर्वस्य भक्तामक्तजनस्व निप्रहानुप्रधनुच्या द्वष्टा च सहुरिः सहनशीलश्च अभिभवनशील श्वेत्यर्थं, महत' इति सदा सेना, तहांच, अस्मात् कारणात् अम्मा ओजः बहम् धेहि देहि सहावान् परवलं धारय या पृतनामु सह्ग्रामेषु शत्रुजयाय चेति शेप ॥ ४ ॥ वेङ्कट० त्वम् हि मन्यो। शत्रूणामभिमायुकबलः स्वयम्भू क्रुद्धः अभिमातीना सोदा सहनशील सहनवान् अम्मामु दल्म् सद्ग्रामेषु धेहि ॥ ४ ॥ अ॒भा॒गः मन्नप॒ परि॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ अचेतः । तं त्वा॑ मन्यो अरु॒तुर्जहीळाई स्वा त॒न्व॑ल॒देया॑य॒ मेहि॑ ॥ ५ ॥ अ॒भा॒ाग । सन् । अप॑ । परा॑ऽइत | अ॒स्मि॒तये॑ । त्वा॑ । त॒वि॒षस्य॑ । प्र॒चेत॒ इति॑ प्रऽचेत ! तम् । त्वा॒ । म॒न्यो॒ो इति॑ । अऋतु | जी | अहम् | स्वा । त॒न् । च॒ऽदेया॑य | मा॒ आ । इहि ॥ उङ्गीथ० हे प्रचेत | प्रहृष्टज्ञान ! महामते ! यस्य तत्र तविपश्य महतः कवा अनुना यागकर्मणा मदा क्रियमाणम अभागः सन् निर्धनः सन्नित्यर्थ, अर परेतः पराहमुख स्वद्यागक्रमण. महाशात् अपगत अम्मि भवामि अननुष्टातृत्वान्, तमू ला हे मन्यो ! अद्भुतु अविद्यमान- धागक्रमां जिद्दीळ रजामि अहम् एतत् ज्ञात्वा स्त्रां तनूः उभयत्र तृतीयाऽर्थे प्रथमा । स्वया तन्वा स्वेन शरीरेण बल्देयाय मदनलक्षणाय बरदानाप मा माम् प्रतीति शेष था इदि मागच्छ । अथवा व मम स्वार तनू स्वदारीरमिति योग्यम् तामाध्यापसे ॥ ५॥ · घे० सय कर्मणा भागरहित मुन् श्वामयजमान दूरवयं युद्धातू अर परेतः भवामि महतः , 1. दो. ३. भरनो. ४. नमावि अ. ५. भान्ति वि. १२. हारिसेनाकार विहारिमेना. १.०८.