पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७८, मं ६ ] दशमं मण्डलम् अन्तरिक्षप्रदेशै उभि उदकै गन्तारस्ते मरुत । तथा विश्वरूपा दिधिषव न रथ्य सुदानव नशब्द रथ्य शब्दाद् उत्तरो द्रष्टव्य | रथ्यो न यथा रथस्य वोढार अधा दिधिपद धारयितार रथस्य सुदानव शोभनयोग्याशनदानाश्च एवं ये मरुत सर्वस्य स्थावरजङ्गमस्य वृष्टिद्वारण धारयितार शोभनहविर्दानाश्च शोभनधनदाना वा किञ्च आप न यथा आप वृष्टिरक्षणा निम्रै निमित्तभूतै मेघ प्रति गच्छन्ति, एवम् जिगनव न सामभि नानारूपास्ते मरुत अङ्गिरस इव सामगा ॥ ५ ॥ वेङ्कट० अश्वा इव ये प्रशस्यतमा शीघ्रगमना, धारका इव च धनानाम् रथ्य सुदाना, प्रवणैरदकै सह गच्छन्त नानारूपा सामानि गायन्त अङ्गिरस इव स्वनै ॥ ५ ॥ ' इति अष्टमाष्टके तृतीयाध्याये द्वादशो वर्ग ॥ , ग्रावा॑णि॒णो॒ न सू॒रयः॒ सिन्धु॑मातर आदरासो॒ो अन॑यो॒ो न वि॒श्वहा॑ । शि॒शुल॒ा न क॒ीळयः॑ सु॒मा॒तरो॑ महाग्र॒ामो न याम॑न्नु॒त द्वि॒पा ॥ ६ ॥ नद्यादिगते अङ्गिरस न । सुर । सिन्धु॑ऽमातर । आद॒द॒रा । अय न | वि॒श्वहा॑ । शि॒शूÌ । न । क्रि॒ळ्य॑ । सु॒ऽमा॒तर॑ । म॒ह॒ाऽप्रा॒म । न । याम॑न् । उ॒त । त्रिपा ॥ ६ ॥ उद्गीथ० प्रावाण न सोमाभिपवणपाषाणा देव मरत सूरय सूरि स्तोता कृत्प्रत्ययोऽत्र कर्मणि द्रष्टव्य | स्तुत्या इत्यर्थ । सिधुमानर स्यन्दनस्य सोमस्य निर्मातारश्च वृष्टगदिद्वारेण । अथवा सूरिशब्दोशन मेधाविवचन मेधाविन एवं स्तोतारो भवन्तीति । एव च योजना कार्या था मावाण सिन्धुमातर, एव च सूरयो मेधाविनो मरुद सिन्धुमातर इति । कि आदर्दिरास शत्रूणाम् आदरयितार मरुत विश्वदा सर्वदा । किमिव । अद्रय न बच्चा इव । किञ्च शिशूला न यथा शिशुमत्य शिशुनामादाग्यो गृहीतबालका सुमातर शोभन मातरः स्नेहवत्य शिशुभि सह क्रीडनशीला एवं मरुत कोळय मोडनशीला मित्रत्वात्। किस महाग्राम न यथा महाननिसघात यामन् यामनि देवान् प्रति यातरि गन्तरि यम दीप्त्या युक्त एवं भरत उत विषा दीप्त्याऽपि युक्ता इति शेष ॥ ६ ॥ उ॒पस॒ न के॒तवो॑र॒श्रियैः शु॒यवो॒ो नाञ्जभि॒िव्य॑श्वितन् । मिन्ध॑वो॒ न य॒थियो॒ो आज॑दृष्टयः परा॒नो न योज॑नानि ममिरे ॥ ७ ॥ आप इव च घेङ्कट० प्रायाण इव अभिषयप्रवृत्ता शब्दयन्त सूरय नदीमातृत्रा | भद्भ्यो हि मरत उत्पद्यन्ते । मादरणशीला भायुधानि इव सर्वदा । शिशय इव श्रीदनशील सुमातृका इत्युतम् । महासङ्घ इव गमनेऽपि दीप्त्या ॥ ६ ॥ म्को २०२ नास्ति मुफो ३० नारित मूको ft*. ६भव मूको ७ निरिमो ८ या वि' म'. उ॒पमा॑म् । न । के॒तनं॑ । अ॒वा॒ऽश्रियं॑ ॥ शुभम्ऽय । न । अ॒ञ्जिऽभि॑ि ।। अ॒श्च॒त॒न् । सिधैव न । य॒पियं॑ | भ्राज॑ऽऋष्टय । पुराऽव॑ ।न। योज॑नानि । म॒मिरे ॥ ७ ॥ ४ शीमा वि ५ नास्ति