पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ ऋग्वेदे सभाध्ये [ अ ८, अ ३, व ११ राना॑म । न । ये । ध॒न॑य । जि॒ग॒न । अ॒ग्नी॑नाम् । न । जि॒ह्वा । वि॒ऽरोकिण॑ । वर्म॑ग्ऽनन्त ॥ न । यो॒धा । शिमी॑ऽनन्त । पितॄणाम् । न । शसः॑ । सरा॒तये॑ ॥ ३ ॥ उद्गीय० वाताम न वाता इव ये मरत धुनय कम्पयितार सर्वस्यगन्धारश्च सर्वत्र, अमानाम् न यथा अग्नीनान्नज्वागलक्षणा दिरोकिण विरोचनशील, एत्रय मस्तो विराननशा वर्मत न यथा वर्मंण्वन्त सम्रढकवचा याना योद्धार शिमत्रत शनुबंध कर्मचन्त, वय मस्त ते गुरानय शोभनदाना । त्रिमिव । वितृणाम् न अम्मलितॄगा स्तुतय शमिनदाना एवम् ॥ ३ ॥ शमा यथा रेङ्कट० वाता इव ये कम्पयितार गन्तार व्मनाम् इव च ज्वारा विरोचनशील, इव योगा कमंत्रन्त उनकानाम् इन बाच सुदाना ॥ ३ ॥ , रथा॑ना॒ न येरा मना॑भयो जिग॒नासो न शूरा॑ अ॒भिय॑नः । वृ॑रे॒यवो॒ न मयो॑ घृ॒न॒श्रु॒पो॑ऽमिस्त्रि॒तये॑ अ॒ न मु॒ष्टुः ॥ ४ ॥ रया॑नाम् । न । ये । अ॒रा । मना॑मय | जंगीवासे । न । शूरो । अ॒भिऽव॑न । + कक्चरत नो॒ऽय । न । म । घृ॒त । अ॒भिऽस् । अ॒म् । न । मुस्तुभं ॥ ४ ॥ 1 उद्रीय स्थानाम् न यथा स्यानाम् जरा सनाभय समानहना समानवन्धना एकन नाभि काऐन एकन प्रतिकाटन बढ़ा एवम् य मरत समानव घना एक पितृकाश्वत्यर्थं किञ्च निग बाम न यथा झनून जिठवन्तु केजितू रागन शूरा अभिइन अभिगतश्वयंदीप्तपश्च सवन्ति, पद से मरत । किन यस्यय न यथा कन्याया वरयितार मया मनुष्या कचित् घृतस्यादकम्य मनार भवन्ति एव ये मस्त वृष्टयुदकमेनार से मस्त अभिम्बार ' शब्दापवारया' । युद्धार्थ शत्रूणाम् अमिश ट्रपितार 1 किमित्र अम्न यथा अर्क एवम् ॥ ४ ॥ देवम् मृभ सध्युतय स्वतार स्तुतिभि अभिष्टुवस्ति, पेट० रथचक्राणाम् हय अरा य सनामय भवन्ति उपयोग पर परस्मे महानुमित हव मनुष्या उदकन सिद्धत अम् स्वात्रम् आभस्वतार वन्दिन इव मुशब्दा ॥ ४ ॥ भयरि हुत्र शुग अभिगवदीय, त उदयूणि हि भवन्ति दानानि । अवा॑नो॒ न ये ज्येष्ठ दिनि॒त्रो न य॑ सु॒दान॑रः । आपो न नि॒िदमर्निग वि॒श्वक॑पा॒ा अभि॑रमोन माम॑भिः ॥ ५ ॥ अमान। ये । पेस | धा॒शव | जिप न । रर्थ्य | मुडदानेर | नम् | | वि॒न । वि॒श्वक॑सा ।।न | मार्मऽभि ॥५॥ उनीम० अश्वाम ना दूर्व में मरन रामअशियन प्रा आनव भीघ्राथरिय