पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८६ ऋग्वेदे सभाष्ये रक्षणाया सम्वन्धिनि ससिकर्मणि समानख्यानैः समानदर्शने तुल्यज्ञाने. व्याख्यातृभि क्रियमाणे व्याख्यानकर्मणि स्थिरपीत सुगृहीतज्ञानमाहु प्रशसन्ति विद्वास, नेतर ग्रन्थमात्रा- ध्येतार चतुर्वेदिनमपि । अथवा अध्येक देवसख्ये सखिकर्मणि सखिभि. समानरयाने ऋविग्यजमाने क्रियमाण यज्ञकर्मणि स्थिरज्ञानम् आपरस्वपि प्रायश्चित्तनिमित्तासु अमृदम् नित्यनैमित्तिककर्मणि विधिज्ञ वागयज्ञ प्रशसन्ति नवरं मन्चमात्राध्यायिन चतुर्वेदमपि । न अपि न च एनम् वागर्यज्ञम् हिन्वन्ति 'हि गतौ' । अनुगच्छन्ति प्राप्नुवन्ति अतिशेरते वानेषुचाग् इना ईश्वरा अभिधानत्वेन येषामर्थानाम् अभिधेयाना तेऽथ वाजिना तेपु वाजिनेषु, बालिनेषु बागज्ञपुर्येषु । एवमिय ज्ञानप्रशसा | परार्वेऽज्ञान निन्दा' । अधेन्वा अधेनुस्थानीयया कामानाम् अदोग्या वाचा मायया मायामय्या अर्थपरिज्ञानरहितत्वाद् वाक्प्रतिरूपया सह उपलक्षितो चा चरति प्रवर्तते पठनगशत् । एप वाचम् शुध्रुवान् उपाध्यायेन निगद्यमानाम् श्रुत्वा चाधीतवानित्यर्थं । कोशीम् । अफलाम् फलरहिताम् अपुष्पाम् पुष्परहिता च । किं तत् वाच फल पुष्प च अर्थों वाच फल पुष्पं च । अर्थज्ञानरहिताम् इत्यर्थं अथवा याज्ञदैवले पुष्पफले उच्येते | दैवताध्यात्मे वा । यथा दि पूर्व पुष्प भवति पश्चात् फलम् एवम् याज्ञ पूर्व ज्ञायते पश्चाद् दैवतम् दैवत वा . पूर्व ज्ञायते पश्चाद् अध्यात्मम् । यथा च पुष्पफ्ले हेतुहेतुमद्भूते एव याज्ञदैवते देवताध्यात्मे वा हेतुहेतुमद्भूते"। अतस्ते" अत्र पुष्पफट उच्येते । सद्रहिवामित्यर्थ । अथवा पुष्प फलस्थानीयदृष्टादृष्टफलरहिवाम् । अथवा नज् ईपदर्थे । ग्रन्थाध्ययनधारणमात्रेण जनितैषद्द्दष्टा- दृष्टपला या इत्यर्थ ॥ ५५ ॥ 4 बेङ्कट० अपि एकम् चाक्सख्ये स्थिरतम् आहुः । यस्य स्थिर "हृदये पीत मधु स स्थिरपीत, नच एनम् हिवन्ति विज्ञावार्थम् वाग्येषु बरवत्खापे अग्निति यास्क ( सु. या १,१० ) । यद्वा सारभूतेषु निरूपणीयेष्वर्येषु मैनं वहिष्कुर्वन्ति । अघुन्वा चरति मायया एप यथा बन्या पीना गौः किमिय द्रोणदुघेति मायामुत्पादयन्ती चरति एवं पाठ प्रब्रुवाणश्चरति । यथा वा वन्थ्यो वृक्षोऽनृतौ सहननोपेत पुष्यतीति करतीति च बुद्धिमुत्पादस्तिष्कृति तथा चरतीत्याह – वाचम् ध्रुवान् अफलाम् अाम् इति । अर्थ वाच पुष्पफलमा ॥ ५ ॥ इति अष्टमाष्टके द्वितीयाध्याये ग्रयोविंशो वर्ग " ॥ यग्न॒त्यज॑सच मसा॑य॒ न तस्य॑ वा॒ाच्यपि॑ भागो अ॑स्ति । यदी॑ शृ॒णोन्यल॑रुं शृणोति न॒हि प्र॒वेद॑ सु॒कृ॒तस्य॒ पन्था॑म् ॥ ६॥ नारित वि. ४ माहित वि त्रि भू दि. १५.१५ मालिको, [ अ ८, अ २ व २३. B २ न्यायस िनमाया ऋतिविका याज्ञाय विभ, वाजायेषु वि. ८ स्वाध्या दिमायोयोि १२, आग मूको, ११.१३. ३. विवि वि विविज्ञ दि . ६परावंज्ञान मूको. ७७ पवने 'वि', ९. निगाना विका "देवरी' दि. १०. नास्ति मूको. १४-१४"मोवि !,