पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७१, मं ४ ] दशमं मण्डलम् उ॒त त्वः॒ः पश्य॒न्॒ न द॑दर्श वाच॑मु॒त स॑ः शृ॒ण्पन्॒ न शृ॒णोत्ये॒नाम् । उ॒तो त्व॑स्मै॑ त॒न्व॑तो॒ वि स॑स्रै जा॒येव॒ पत्य॑ उश॒ती सु॒वासः॑ ॥ ४ ॥ उ॒त । त्व॒ । पश्य॑न् । न । दर्श | वाच॑म् | उ॒त । व । शृण्वन् । न । शृणोति॒ । ए॒नाम्। उ॒तो इति॑ । स॒स्मै॒ । त॒न्व॑म् । त्रि । स॒ते । जा॒याऽइ॑व । पत्ये॑ । उ॒शती | सु॒वासः॑ ॥ ४ ॥ उद्गीथ० उत त्व. अध्येक. अविज्ञातवागर्थः पश्यन् मनसा पर्यालोचयनपीत्यर्थः, न ददर्श दर्शन फलाभावाद् न पश्यति वाचम् ऋग्यजुस्सामादिलक्षणाम् । उत त्व. अप्येक, अविज्ञात सुमुसेन च्चार्यमाणा वाचं शृण्वन्नपि श्रवणफलाभावात् न शृणोति एन।म् वाचम् | उतो त्वस्मै अध्येकस्मै विज्ञातवागथांय तन्वम् शरीर सबाह्याभ्यन्तरम्' वि सत्रे सर्वेः गत्यर्थस्य अन्तर्णोतण्यर्थस्यै रूपम् । विगमयति उद्धटयति विदर्शयति प्रकाशयति वा । कथम् । जाया इव पत्ये उशती सुवासा यथा जाया भार्या उशती सम्भोगम् अपत्य भतारं च कामयमाना सुवासा शोभनवासा ऋतुकाले "चतुर्थेऽहनि निर्णिक्तवस्खा सती एवम् अर्थज्ञप्रशसाद्वारेण सम्भोगकाले भर्त्रे स्वशरीर सवाइयाभ्यन्तर दर्शयति एवम् । अर्थज्ञान प्रशस्यते ॥ ४ ॥ घेङ्कट० यास्क ( १, ०९ ) – 'अप्येक पश्यन् न पश्यति बाचम् | अपि च शृण्वन् न शृणोध्येनाम् ॥ इत्यविद्वांसमाहार्धम् । अप्येक्स्मै तन्व विसस्र इति स्वमात्मान वित्रणुते। ज्ञान प्रकाशनमर्थस्याह अनया वाचा उपमोत्तमया वाचा | जायेव पत्ये वामयमाना सुवासा ऋतुकालेषु यथा स एनी पश्यति स शृणोति । इत्यर्थशप्रशमा' इति ॥ ४ ॥ उ॒त त्यै॑ स॒ख्ये स्थि॒रपा॑तमाहु॑र्नैनं॑ हिन्व॒न्त्यपि॒ वाज॑नेषु । अर्धेन्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑प॒लाम॑पुष्पाम् ॥ ५ ॥ उ॒त । व॒म् । स॒ख्ये । स्थ॒रऽपीतम् । आहु । न । एन॒म् । हि॒न्च॒न्ति॒ । अपि॑ । वार्जनेषु । अर्धेन्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒ध | वाच॑म् । शु॒श्रु॒ऽनन् । अफूलाम् । अपुष्पाम् ॥ ५॥ ३.८५ उद्गीथ० उत त्वम् अप्येकं विज्ञातवागभिधेयार्थम् सप्ये वाचा सह सखिभावे स्थिरपीतम् आहु । यो यत् पिरति स तद् प्राप्नोति इति वा अनेन प्राप्सिर्लक्ष्यते । दृढप्राप्तं वदन्ति ऋपयो यो वागभिधेयमर्थ जानाति स वाच निर्मवीति । तेन 'याँ या ब्राह्मणा वा विद्वास । ताद्भाव्यमनुभवति' ( या १३, ०३ ) इत्यागमाद् वाचस्ताद्भाग्यमध्यय अथवा बागभिधेयदेवैस्सह सख्ये स्थिरपीतमाहु चागभिधेयार्थशम् । देवता निराह, तस्यास्तस्या प्राप्नोतीत्येवमाहुरित्यर्थं अथवा वाक्सख्ये वाचा क्रियमाण सखिकर्मणि विद्वत्सखिसहकथमलक्षणे स्थिरपीत स्थिरज्ञान परिनिष्ठितविद्यमाहु प्रशसन्ति विद्वांस | अथवा अभ्येक वाक्सख्ये वाच ऋग्यजुस्सामादि- १ यवाद्या' वि; बाधा विभ ५ अनेना को ६. निमत्रीति मूको. २. ताईतण्य वि. ७. मध्यमपयं मूको, ३. मध्यपत्य ि ४-४. नारिज वि.