पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७०, मं ४ ] दशमं मण्डलम् वि प्र॑थतां देवजु॑ष्टं तिरथा दीर्घ द्राध्मा सु॑र॒भि भृत्व॒स्मे । अदे॑ळता॒ मन॑सा देव च॑हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥ ४ ॥ नि । प्र॒थत॒ाम् । दे॒वऽजु॑ष्टम् । तर॒श्वा । दीर्घम् । द्र॒ाघ्मा | सुर॒भि । भू॒तु । अ॒स्मे इति॑ । अदे॑ळना । मन॑सा । दे॒व । ब॒हि॑िः । इन्द्र॑ऽज्येष्ठान् । उ॒श॒त । य॒क्षि॒ि । दे॒वान् ॥ ४ ॥ । । उद्गीथ० अस्मे अस्माकम् बहि. देवजुष्टम् देवसेवित देवप्रीत या विप्रथताम् विस्तीर्यताम् । कथम् । तिरक्षा तिरधीनम् । दीर्घम् च द्राध्मा दीर्घतरं घ सुरभि आज्यगन्धसुगन्ध च भूतु भवतु । उत्तरोऽधंचं प्रत्यक्षकृतत्वाद् भिन्नं चाक्यम् | अहेळता अक्रुध्यता मनसा, युद्ध सदिति शेषः, हे देव। बर्हिः 1 इन्द्रज्येष्ठान उशत याग कामयमानान् यक्षि यज्ञ देवान् ॥ ४ ॥ घेङ्कट विप्रथताम् देवै सेवितम् तिरश्चीनम्, तथा दीर्घम् द्वाघिना युक्तम् गुरभि च भवश्वस्मासु सुगन्ध बर्दि. | अनुध्यता मनसा दे देव ! बर्हि ! इन्द्रप्रधानान् कामयमानान् यज्ञ देवान् ॥ ४ ॥ दि॒वो वा॒ा सानु॑ स्प॒शता॒ वरी॑यः पृथि॒व्या वा मात्र॑या॒ा चि श्र॑यध्वम् । रथे॑ स्व॒युधो॑रयष्यम् ॥ ५ ॥ उश॒तीरो महि॒ना म॒हद्भदे॒वं दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑य । पृथि॒व्या (१) * | वा॒ा । मान॑या । वि । श्रृप॒थ्व॒म् । उश॒तीः । द्वार्. । म॒हि॒ना । म॒हत्ऽभि॑ । दे॒वम् । रथे॑म् | रथऽयु । धारयज्नुम् ॥ ५ ॥ ३५७९ उद्गीय पृथिव्या वा मात्रया वि श्रयध्वम्, दिव' वा कुलोकस्य घ ● · मानु वरीय. वरवरम् उच्छ्रिततरम् इत्यर्थं स्पृशत यूयम् उच्छूिटरबेन पृथिव्या या मात्रया । इरयम्भूतलक्षण मृतोयैषा | नृथिव्या परिमाणमूतया चोपलक्षिता सत्यो यूय विश्रय विशिष्ट विस्तीणां पृथिव्या विस्तारण विस्वीर्य घानन्तरम् उशतो भवतेत्यर्थं दिन उच्छ्रयेण उच्छ्रिता. स्तुति कामयमाना यूर्य हे द्वार ! महिना महरवेन महद्भिरम्माभि स्वयमाना इति शेष, देवम् रथम् रथितार देवान् प्रति मन्वार यज्ञम् रथयु | वचनव्यायय कार्य । स्ययव बा यज्ञशमा सस्थो यूयम् धारयध्वम् निर्वर्तयतेस्यर्थं ॥ ५ ॥ पृथिव्याः च पेट० दिवस समुरित देशम् स्पून उस्तरम् यावती मात्रा वाया मात्रमा विस्तृता भवत | कामयमाना देद्वार ! महिय महद्भिर्देव अधिरितम् देवम् स्यम् स्यकामा भारयलम्मो वचमध्यस्यय ॥ ५ ॥ समिटमाटके द्वितीयाध्याये एक वर्ग. २.रि. २.. मूडो बाबा हो ८.रो ९. पक ५.१j 1. ax ft. 13.11. माहित] मूडो.

  • . *. ft.