पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७८ ऋग्वेद सभाध्ये [ अ ८, अ २, व २१. अदाम् गुणयागदिउसानाम् ऊर्ब भव ज्वरन्नूर्ध्व तिष्ठ हे सुक्रतो ! सुकर्मन् ! सुप्रज्ञ! वा देवयज्या देवयज्यायै देवयागार्धम् ॥ 1 ॥ चेङ्कट० इमाम् गे अग्ने] समिधम् सेवस्व इडाया. पदे उत्तरवेद्याम् । प्रतिकामयस्व सुचम्' । पृथिव्याः उच्छूि देशे अहम् सुदिनत्वाय ऊर्ध्व भव सुमज्ञ ! देवयागार्थमिति ॥ १ ॥ आ दे॒वाना॑मग्रयावे॒ह या॑तु॒ नरा॒श॑सो॑ वि॒श्वरू॑पेभि॒रश्वैः । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सु॒दत् ॥ २ ॥ आ । दे॒ाना॑म् । अ॒प्र॒ऽया । इ॒ह । यातु 1 नरा॒शस॑ । वि॒श्वऽरू॑पेभि । अश्वे॑ । ऋ॒तस्य॑ 1 प॒था । नम॑सा । मि॒यध॑ दे॒वेभ्ये॑ । दे॒वत॑म । सुसुद॒त् ॥ २ ॥ स्तुत्या, उद्गीथ० देवानाम् अग्रयावा सर्वार्येध्यप्रतो याता' गन्ता इह यज्ञे आ यातु आगच्छनु यज्ञ अनिर्वा विश्वरूपेभि बहुरूपै अश्वैः ऋतस्य पथा यज्ञस्यागमनमार्गेण नमसा स्तूयमान इति शेष हविरन्नेन वा उपभोक्तव्यत्वेन हेतुना मियेधः मेथ्यो यागाई । लागस्य च देवेभ्यः सुषूदत् मुण्ड सूदनु रक्षतु हवपि ददातु इत्यर्थं देवतमः देवस्थि विद्वेतुत्वाद् अतिशयेन देव ॥ २ ॥ J · बेड्ड० आयातु देवानाम् अग्रगन्ता अस्मिन् यज्ञे नराशस• नानारूप अयशस्य पथा हविर्नष नयोग्येन | नमस्कार कुर्वन् सारभूतेभ्य देवेभ्यः देवतम. हविः भैरयतु ॥ २ ॥ शश्व॒न्त॒मळते] दूत्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् । वहि॑ष्ठैरश्वे॑ः सु॒वृता॒ रथे॒ना दे॒वान् व॑ति॒ नि प॑दे॒ह होता॑ ॥ ३ ॥ नराशंस श॒स्य॒ऽत॒मम् । इ॑व॒ते॒ । दु॒त्या॑य । ह॒विष्म॑न्त । म॒नु॒ष्या॑स । अ॒ग्निम् । वहि॑ष्ठै । अश्वे॑ । मु॒ऽवृता॑ । स्पेन । आ । दे॒वान् । ब॒क्षि । नि । स॒द॒ | इ॒ह । होता॑ ॥ ३ ॥ 1 उपकल्पित उद्गीथ० शश्वतमम् बहुतमम् महानुभावमित्यर्थ नित्यसम वा ईळते स्तुवन्ति अभ्यर्थयन्ते वा दुयाय दूसकर्मणे कर्त्तव्याय देवनिमन्त्रणाद्वानहविवेहनलक्षणाय हविष्मन्त हविष्का मनुष्यास ऋत्विग्यजमाना त्वाम् अग्निम् । एतद् शाखा अध, गुड़ना मुटु वार्ता गन्या रथेन व गत्वेति शेष आ दक्षि आवह देवान् । आहूय च निसोद निपीद ६६ वैद्याम् होता सन् ॥ ३ ॥ बहि बोहत मेः 3 , ३. बमा भूको. २. सर्व वि ६. निमूहो. येट० चन्द्र नियम स्तुवन्ति दूरयाय हविष्मन्त मनुष्या अग्निम् । स स्वं घोद्धृतमै, अवैः सुवर्तनेन च रथेन आ वह देवान्, नि-पीद चाग्र होता भवन्निति ॥ ३ ॥ ३० मा मूको. ४. यज्ञैः कम', ५. दुई वि