पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६२ ऋग्वेदे सभाध्ये ते । स॒येन॑ । मन॑सा । गोऽप॑तिम् । गा | इयानास॑ । इ॒पणयन्तु । धीभि गृह॒स्पति॑ । मि॒थ ऽधि॑त्रयपेभि । उत् । उ॒स्रिया॑ । अ॒सृज॒त॒ । स्व॒युक्ऽभि॑ ॥ ८ ॥ 1 [ अ ८, १२, व १६० च याग उद्गीय० ते महवा अगिरस सयन अक्सिवादिना सदा भक्तियुनेन मनसा धीभि कर्मभि इयानास ढोऽध्ययमेतिरोपपूर्वीय द्रष्टव्य उपगच्छन्त उपसपन्त इत्यर्थ, गोपतिम् गवाम् अपा मेवोदुरगवाना स्वामिन बृहस्पतिम् गा अप वृष्टिलक्षणा इपप्पयन्त

  • परस्परम्

कामियन्त प्रार्थितन्त्र इत्यर्थ । प्रार्थितश्च सन् वृहस्पति मिथोऽवद्योभि अवद्यात् पाढवितृभिवपितृमि युग्भि स्वसपुग्दभिः शङ्गिरोभि सद्द उलिया गोसदृशी उपभोग्या थप मैघोदरगता उत् असृनन उत्सृष्टवान् उद्गमितवान् मेघ हत्वा ॥ ८ ॥ पेट० ते अग्यानेन मनमा गोपतिम् पशुन् पणिभिरपहृतान् अभिगन्तऐच्छन्, स्तुतिकमंभि । बृहस्पति च ते मिथोऽवधपेभि । अवथा रक्षितव्या येषु परस्परं सङ्गच्छन्ते ते तयोता | उन् अवनत पगून स्वयंयुतमरुद्भिरिति ॥ ८ ॥ तं व॒र्धय॑न्तो म॒तिभिः॑ श॒त्राभि॑ स॒हमि॑व॒ नाम॑द॒तं स॒धस्थे॑ । बृह॒स्पति॒ वृष॑ण॒ शूमा भरे॑नो॒ अनु॑ मदेम जि॒ष्णुम् ॥ ९ ॥ तम् । च॒र्धय॑त । म॒तिऽमे॑ । शि॒वाभि॑ । समूऽऽ | नान॑दतम् । स॒धऽस्थे॑ । बृह॒स्पति॑म् । वृष॑णम् । सूऽमातो । मेरैऽमरे | अनु॑ | मदे॒म् | जि॒ष्णुम् ॥ ९ ॥ उद्गीथ० तम् प्रश्वम् उक्त वक्ष्यमाणगुणम् बृहस्पतिम् वीर्येण वर्धयन्त वयम् मतिभि स्तुतिभि शिवाभिमुम्बकरीम सिंहम् इव अत्यर्थम् नानदतम् शत्रुविवाचणार्थ सिंहनाद कुर्वाणमित्यर्थं । वृषणम् वर्धितार कामानाम् भर्पा च शस्त्रदृष्टिं च | क्त वर्धयन्त शूरसातौ झूरा परस्परं युदेन सम्भवन्त बधाय ददति वा यत्र तम्मिन् भरे भरे सदमामे-सामे सधस्थे ' महस्थाने वेद्यास्ये स्थिता सतो वयम् जिण्णुम् जयशीलम् अनु मदेम अनुतृप्यैस वतृष्यनन्तर मोमेन सदा नृष्यमैत्याशाम्मद इत्यर्थ ॥ ९ ॥ बेट० म् वर्धयन्न स्तुतिभि कल्याणीमि सिंहम् इव शब्दयन्तम् अन्तरिक्षे बृहसतिम् वृषणम्, धेरे मम्मननीय समामे अनुष्टुम निशुम् ॥ ९ ॥ य॒दा राज॒मम॑नहि॒श्वरू॑प॒मा यामरु॑व॒दुच॑राणि॒ सम॑ । बृह॒स्पति॒ वृष॑ण॑ पू॒र्धय॑न्तो॒ नाना मन्तो नितो ज्योति॑सा ।। १० ।। 1"f पूर्व दि', 'ि त्रि४ि) श्वेरदिमिका वि, ७ रिन्दर्य १.८ २२.छत्रमन्तु मूको. स्वमिमयुध्वियुमि मूको ददानि मूको. ९. भारित वि. ३३ परस्पर मि ५. अपूर्ग वि.