पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वद समाध्ये [ अ ८, अर, व १४, उद्गीथ० समुद्र च सिनु च रज ² लेक पृथिवीधुरक्षण अ तरिक्षम् च अज एकपात् चादित्य तनयिनु स्तनयित्नुश्च पर्जन्यश्चत्यथ अर्णव उदकवानू अहिर्बुध्न्य मन्तरिक्षय शृणवन् गुणातु वचामि स्तुतिवचनानि मे मम सम्बन्धीति । उत अपि ववे देवास सूरय च' मधाविन मम, हवींषि भक्षयन्त्विति शप ॥ ११ ॥ , बेङ्कट० समुद्रादयो मम वचनम् शृण्वन्तु | समुद्र स्यन्दमानोदक मिधु रजच अन्तरा क्षान्तम् अन्तरिचमिति' (तु या २,१ ) अन च द एक्पात् मेघश्योदवान् अहि च बुध्य दव क्षपि च विश्वे देवा प्राज्ञा इति । ११ ॥ स्याम॑ वो॒ मन॑नो दे॒वनीतये॒ प्राश्च॑ नो य॒ज्ञ प्र ण॑यत साध्या । 1 ४ आदि॑त्या॒ रुद्रा नस॑त्र॒: सुदा॑नन इ॒मा ब्रह्म श॒स्यमा॑नानि जिन्नत ॥ १२ ॥ स्याम॑ । च॒ मन॑न । दे॒वसी॑तये । प्राञ्च॑म् । न । य॒ज्ञम् । प्र | नयन | साधुड्या | आदि॑त्या । रु | सैन । सुददा॑नन । इ॒मा । ब्रह्म । श॒स्यमा॑नानि । जि॒उ॒त॒ ॥ १२ ॥ उद्गीथ० स्याम भवेम वयम् व युष्माकदवानाम् मनव मस्तार स्वरूपतो ज्ञावार । क । देववानय देवा 'वियत्ति गच्छन्ति अङ्गभावाय, भक्षयन्ति त्रपि अस्मिन्निति वा देववीतिर्यज्ञ | रामदेववीत यज्ञ | सप्तम्यर्थे चतुर्थी । किञ्च प्राञ्चम् प्राचीनदिशम् अञ्चित गत प्राडमुखम् अस्माकम् यज्ञम् प्र नयत प्राश्यत प्रोत्सर्पयत माधुया सानु शाभनम् सम्यगित्यर्थ । मणीय च हे आदिया | रुद्रा वमव 1 सुदानव 1 इमा इमानि ब्रह्म शस्खलक्षणानि मह्माणि अस्माकम् युष्मदम् शम्यमानानं निवत श्रवणन श्रीणयत शृणुतेत्यर्थ ॥ १२ ॥ न घे भरे वा 1 युष्माकम् वय यज्ञाय । प्राचीनम् अस्माकम् यज्ञम् प्रनयत कल्याणम् । आदित्यादय । सुदाना इमानि स्वाग्राणि शस्यमानानि प्रोणयत * ॥ १२ ॥ देव्या होताग प्रथ॒मा पुरोहित ऋ॒तस्य॒ पन्थामन्ये॑मि साधुया | न॑स्य॒ पति॒ प्रति॑रेशमीमहे॒ निश्वा॑न् दे॒वाँ अ॒मृत अर्मयुच्छनः ॥ १३ ॥ दैव्या॑ । होता॑रा । प्र॒थ॒मा । पुरऽहि॑िना 1 ऋ॒तस्यै पम् | अनु॑ । ए॒मि॒ 1 स॒धु॒ऽया । क्षन॑स्य । पति॑म् । प्रति॑िऽशम् | 5 | श्वा॑न् । नान् । अ॒मृतान् । अप्र॑ऽयुच्छन ॥ १३ ॥ उद्रीय दय्या दनु भयो हानारा होणारी देवानाम् महावारी प्रथमा मानुषादातुपू पुरोहिता

    • A'

यदि २ नास्ति विभ ३३ शान्तमम रिवि' क्षमतरि' मुनयाँ मना कि • * ft'; * ft" m गि दि ● मालि मुका ८ 44 मुझे ९भमानू मूभ ११५८८ मूडा ६६ व्यतिगत 1. ft.