पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, म १० ] दशम मण्डलम् ३५५५ वनिनानि च वृक्षाश्रेत्यर्थ, यज्ञिया यज्ञाहण्यन्यानि च भूतानि केन प्रकारेण जनयन्ति । उच्यते - यत अन्तरिक्षम् च स्व दिव च आ पप्रु आपूरयन्ति | केन | सामर्थ्याद् वृष्टया ऊतये सत सर्वस्य तर्पणाय । क्षत दृष्टया जनयन्ति । जनयित्वा च वशम् काम जगदनुहेच्छा सर्वोपभोगेच्छा च देवास विश्वे देवा तन्व स्वशरीरे आत्मनि नि ममृजु निमृष्टवन्तो निश्चयेन शोधितवन्त सस्तुतचन्त अवाप्तकामा सवृत्ता इत्यर्थ ॥ ९ ॥ चेङ्कट० द्यावापृथिव्यौ अभि अजनयन् कर्मणा आप ओषधी वृक्षाव 'यज्ञियान् । स्त्र * अन्तरिक्षम् तेजसा आ पूरयन्ति रक्षणाय । यज्ञञ्च' देवा स्वशरीरे ान सृजन्ति कान्तम् ॥ ९ ॥ ध॒र्तारो॑ दि॒व ऋ॒भर॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒पस्य॑ तन्य॒तोः । आप॒ ओष॑ध॒ः प्र ति॑रन्तु॒ नो॒ गिरो भगो॑ रा॒तिर्वाजिनो॑ यन्तु मे॒ हव॑म् ॥ १० ॥ ध॒र्तारि॑ । दि॒च । ऋ॒मत्र॑ । सु॒ऽहस्ता॑ पर्जन्या | म॒हि॒षस्य॑ । त॒न्य॒तो । आप॑ । ओष॑धी । म | तिरन्तु । न । गिर॑ । मर्ग । ग॒ति । वा॒जिन॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥ 1 ७ उद्गीथ० धर्त्तार स्वेनोपकारेण वृटयादिना' वा दिव कुलोकस्य ऋभव रश्मय सौधन्वना वा देवरथकारा सुहस्ता शोभनहस्ता वातापर्जन्या वातापर्जन्यौ च महिषस्य महत तन्यतो स्तनितशब्दस्य धारयितारौ धर्त्तारो आप च ओषधो ओपघय च प्र तिरन्तु प्राश्यन्तु प्रार्थिवार्थ प्रदानेन न अस्माकम् गिर स्तुती । भग च राति 'रा दाने' दातेप्सितार्थानाम् वानिन च देवा च आयतु भागच्छन्तु च शृण्वन्त्विस्यर्थ, मे मम हवम् आह्वानम् ॥ १० ॥ शब्दस्य कर्तारौ भवत । आप के पधयश्च प्र वर्धयन्तु अस्माकम् स्तुती " | तथा भग दाता भयंमा" च वाजिन च आगच्छन्तु मम शाहवम् । 'अभिर्वायु सूर्य त वै वाजिन ' ( तैना १,६,३,९ ) इति ब्राह्मणम् ॥१०॥ " इति अष्टमाष्टके द्वितीयाध्याये नयेदशो वर्ग" ॥ बेङ्कट० धर्तार युलोकस्य ऋभव शोभनहस्ता पर्जन्यावातीच महत स॒मु॒द्रः सिन्धू रजौ अ॒न्तरि॑क्षम॒ज एक॑पात् तनयि॒त्नुर॑र्य॒नः । अहि॑र्बुध्न्य॑ः शृ॒णव॒द्वषो॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥ ११ ॥ अ॒न्तरि॑क्षम् । अ॒ज | एक॑ऽपात् । तथि॒त्नु । अर्णन | अहि॑ । बुध्न्ये॑ । शृ॒ण॒व॒त् । चचासि । मे॒ । विश्वे॑ । दे॒वास॑ । उ॒त । स॒रय॑ | मम॑ ॥ ११ ॥ समुद्र । सिधुं । १. वृक्षाच को. २. ५. यज्ञश्च विभ', 'ज्ञेचच वि ८. दान मूका ९ 'वनंद' वि मूको. ९०य नानि मूको का ६. दिनादि ३ भूतेन विझ. ४४ यज्ञिया तस्य वि दवा विभ ७-७, महनो महिपस्य विभ ११ यथा वि. १२-१२. नारित १० न सिं.