पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ २, ५ ७, वे इण कार्येषु प्रसूता वरुणेनानुशिष्टा ये अमुध्य सूर्यस्य द्योतमानस्य भजनीयम् आनझु सूर्यमधिष्ठाय वर्तन्त तेषा मरुता गणे शत्रूणा छेदके स्तोनम् निदष्म | मघवत सम्बन्धिनि मस्हण तन्निमित्त यज्ञर जनयन्ति प्राज्ञा ॥ २ ॥ इन्द्रद्रो॒ वसु॑मि॒ः परि॑ पातु नो॑ो गय॑मादि॒त्ये॑नो॑ अदि॑ति॒ः शर्म॑ यच्छतु । रु॒द्रो रु॒द्रैभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो ग्राभि॑ः सुवि॒ताय॑ जिन्वतु ॥ ३ ॥ 1 इन्द्र॑ । यसु॑ऽभि । परि॑ पा॒तु॒ । न । गय॑म् | आदि॒त्यै 1 नः॒ । अदिति । शर्म॑ । य॒च्छ॒तु॒ । रु॒छ । रु॒द्वेभि॑ । दे॒व । मृ॒य्य॒ानि । न । त्वष्टा॑ । न॒ । ग्राभि॑ । सनि॒नाय॑ । जि॒न्त्र॒तु॒ ॥ ३ ॥ निवासयितृभिर्वा मरुद्धि सह परि पातु उद्गीय० इन्द्र वमुभि वृष्टया सर्वस्याऽऽच्छादयितृभि न अस्माकम् गयम् यज्ञगृहम् । आदिल सह न असभ्यम् अदिति देवमाता शर्म विमानगृह स्वर्गसुख वा यच्छतु । रुद्र देव रुद्रेभि रुदै अनुचरै सह मृळयाति मृडयतु सुखयतु न अस्मान् | वश प्रजापतिः ग्राभि दवपतीभि सह न अस्मान् सुविताय सुगताय स्वर्गगमनाय सूताय वा प्रजार्थमित्यर्थ, जिन्वतु प्रीणतु तर्पयतु पुष्णा. त्वित्यर्थ * ॥ ३ ॥ वेट इन्द्रवमुभि परि रक्षतु अस्माकम् गृहम् । अदिनि च आदित्यै अस्मभ्यम् सुखम् प्रयच्छतु । रुद्रच मरुद्भिदेव अम्मान् सुखयतु । 'वटा भस्मान् देवपल्लीभि अभ्युदयाय प्रीणयतु ॥ ३ ॥ अदि॑ति॒र्या॑पृथि॒वी ऋ॒त॑ म॒इदिन्द्रविष्ण॑ प॒रुत॒ स्व॑र्व॒इव | दे॒वाँ आ॑दि॒त्याँ अन॑से हवामहे॒ वसू॑न् रु॒द्रान्त्म॑वि॒तारै सुदंस॑सम् ।। ४ ।। अदि॑ति । द्यावा॑पृथि॒ इति॑ । ऋ॒तम् । म॒हत् । इ इ॒नष्ण॒ इति॑ । म॒स्त॑ । स॑ । बृहत् । दे॒शन् । आ॒दि॒त्यान् । अस॑मे । इ॒हे । अन् । रु॒द्रान् । सविनार॑म् | सु॒ऽदस॑सम् ॥ ४ ॥ उद्गीथ० अदिनि द्यावापृथिवी च नम्घ यज्ञ उदक सत्य वा महत् इदाविष्णू महत बृहत् वृद्धव अन्यदपि देवपातम् अस्मान् निन्वत्वित्यर्थं देवान् आदित्यान् अमे इत्यादि अनुवयम् | अदितिरित्येवमादि देवतात घ देवान् मादित्या करणाय सेवा समास्मान घा रक्षणाय हवामद आयाम वसून च रुद्रान् च सवितारम् च रामम् सुकर्माणम् | ४॥ द अवसे हरिया पेट० ऋतम् अनि व आदित्यलाइ देवांश आदित्यादीन् रक्षणाय हवामह इति ॥ ५ ॥ सर॑स्वान् धीभिर॑णो धृतन॑तः पू॒पा निष्णु॑र्महि॒मा वा॒ापुर॒श्विना॑ । ब्रह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दम॒ः शर्म॑ नो य॑सन् नि॒नरू॑य॒मंह॑सः ॥ ५ ॥ 3. मजम्मू. ९. निवि ३ तमूको ४. हीत्यर्थः वि. [वि.] ६ माहित] भूको, ७०५ मान्ति