पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् [ ६६ ] पञ्चदशी ग्रिष्टुप् | विसुकर्णो वासु ऋषि विश्वे देवा देवता जगती छन्द, दे॒वान् हु॑वे बृ॒हच्छ्रवसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः । ये घा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥ १ ॥ दे॒वान् । हुवे । बृ॒हत्ऽश्र॑नस । स्व॒स्तये॑ । ज्यो॒ति॒ ऽकृत॑ । अ॒ध॒रस्य॑ । प्रऽचे॑तस । ये॑ । व॒वृधु. 1 प्र॒ऽत॒रम् । वि॒श्ववे॑दस | इऽज्येष्ठा । उ॒मृता॑ । ऋ॒त॒ऽवृधः॑ ॥ १ ॥ उद्दीध० तानू देवान् हुवे यागार्थम् आह्वयामि । अथवा 'ह्वयति' ( निघ ३, १४ ) इत्यर्चतिकर्मा । हुवे स्तौमीत्यर्थ । कीदृशान् । बृहच्छ्रवस महाकीर्तीन् महाहविरन्नान् वा ज्योतिष्कृत दीप्ते कर्तन अध्वरस्य यशस्य प्रचेनसः प्रकर्षेण शातॄन् । किमर्थं हुवे । स्वस्तये अविनाशाय । "ये देवा वधु सर्वप्रकारया वृद्धया प्रतिदिन वर्धन्ते प्रतरम् प्रकृष्टतरम् अत्यर्थमित्यर्थ । विश्ववेदस सर्वज्ञा सर्वधना वा इन्द्रज्येष्टास• इन्द्र अधिपतित्वाद् अतिशयेन प्रशस्थो वृद्धो वा येषां ते इन्द्रज्येष्ठा अमृता मरणवर्जिता ॠतावृध यज्ञस्य सत्यस्य उदकस्य वा वर्धयितार ॥ १ ॥ सू ६६, म १ ] ३५५१ चेकूट० देवान् हुवे बृहदान् स्वस्तये तेजस कर्तॄन् यज्ञस्य सुमतीन्, ये वर्धते अत्यन्तम् सर्वधना इन्द्रनेतृका अमृता यज्ञेन वृद्धा ॥ १ ॥ इन्द्र॑ता॒ वरु॑णप्रशिष्टा ये व॒र्य॑स्य॒ ज्योति॑षो भागमा॑न॒शुः । म॒रुद्रा॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघने य॒ज्ञं ज॑न॒यन्त सू॒रय॑ः ॥ २ ॥ इन्द्र॑ऽप्रसुता । वरु॑णऽप्रशिष्टा । ये । सुर्य॑स्य । ज्योति॑प । भा॒गम् । आ॒न॒शु । म॒रत्ऽग॑णे । वृ॒जने॑ 1 भन्मे॑ । धी॒म॒हि॒ । माधो॑ने । य॒ज्ञम् । ज॒नय॒न्त॒ । सु॒रय॑ ॥ २ ॥ उद्गीथ० इन्द्रप्रसूता इन्द्रेण अनुज्ञाता वरुणप्रशिष्टा• वरणेन च उपरि वर्तमानस्येति शेप स्कन्धलक्षणन् आनशु अनुज्ञाता य मरुत सूर्यस्य, ज्योतिष ज्योतीरूपस्य दीप्तस्य चुलोकस्य भागम् एकदेश र सप्तवायु- , स्वामित्वेन' प्राप्ता । उक्तश्रायमर्यो मन्त्रान्तरऽपि -- 'ये माक्स्याधि रोचने दिवि देवास आसते' ( ऋ१, १९,६ ) इति । मरुद्गणे तेया मरतां गणे वृनने वर्जवितरि मन्न मननीय स्तुतिजातम् धीमहि क्तुं कुम इत्यर्थ | कस्मात् । यतस्ते माघोने मघोने मघवते हविर्धनेन धनवते' यजमानाय यज्ञम् यज्ञम् जनयन्त 'वृष्टिप्रदानद्वारेण अङ्कस्वप्रतिपच्या 'च' जनयन्ति सूरय मेधाविन ॥ २ ॥ वृजनवति बलवति शत्रुमाणाना वा ध्यायाम चिन्तयाम ११. नास्ति मूको २. वर्धयन्ते मुको. ३ "नाव दि अ. ४. नास्ति वि . ५. एक ८ वे बज्ञम् मूको. देशं मूको, ६. स्थानिध्न विभ. ७. तस्माद वि ९९ नास्ति वि १०. अनयत विदु जनयन विभ. ऋ४४४