पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमे मण्डलम् ० मेरिस इन्द्राय साम गायत मेधाविने महते बृहश्याम कर्मण करें विज्ञाय खुतिमिच्छते ॥ 3 ॥ सू ०८, मै ] 3 समि॑न्द्राभि॒भूर॑सि॒ सूर्य॑मरोचयः । वि॒िश्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥ २ ॥ नम् । इ॒न्द्व ॥ अ॒भि॒ऽभृ । अरी | नम्। सूर्य॑म् | अरोचय । वि॒श्वक॑र्मा । वि॒श्वदे॑न । महान् । असि॒ ॥ २ ॥ चेङ्कट० त्वम् इन्द्र! अभिभविता भवसि । लम् सूर्यम् अरोचय । विश्वस्य कर्ता विश्वदेव सर्व- देव। 'अग्नि या अन्वन्या देवता इन्द्रमन्वन्या (तना ३,७,१, ८ ) इति माहाणम् । महान् भवसि ॥ २ ॥ वि॒भ्राज॒ञ्ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दे॒वः । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमरे ॥३॥ "नि॒ऽभ्राज॑न् । ज्योति॑पा 1 स॑ । अग॑छ । रोच॒नम् | दि॒व । दे॒वा । ते॒ | इ॒न्द्र॒ ॥ स॒ख्याय॑ मे॒महे॒ ॥ ३ ॥ दिव लादित्यस्य रोवनम् देश ने इन्द्र | चेङ्कट० प्रकादायन् ज्योतिया नर्गम् अगच्छ सस्याय आत्मान नियतचन्त ॥ १ ॥ एन्द्र॑ नो गाधे प्रि॒यः स॑त्र॒जिदगो॑यः । मि॒रिर्न वि॒श्वत॑स्पृशुः पति॑दे॒वः ॥ ४ ॥ आ। इन्द्र॒।न॒ ।ग॒धि॒। प्रि॒य । साऽजि । अगा वि॒रि । न । वि॒श्वत॑ | पृ॒शु | पति॑ | दि॒व ॥४॥ वेङ्कट आ गच्छ इन्द्र! अस्मान् प्रियता महतो नेता हिरामशय पर्वत इव सवैत पृथुतम स्वामी दिव् ॥ ४ ॥ अ॒भि हि स॑त्य सोमपा उ॒मे ब॒भ्रूय॒ रोद॑सी । इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑दि॒वः ॥५॥ अमि। हि। स॒य। सोम॒ऽपा । इ॒मे इति । ब॒भूर्थ | रोद॑सी इति । इन्द्र॑। अति॑ । सुन्बह । घृ॒थ । पति॑ । दि॒व ॥ ५ ॥ पेट० अभि बभूथ हि सत्य | सुन्वत वर्धयिता पनि दिन ॥ ५ ॥ C सोमस्य पात उभे यावास त्वम् इन्द्र ! अस स्त्रं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ । ह॒न्ता दस्य॒ोर्मनो॑र्वृधः पति॑र्दे॒वः ॥ ६ ॥ `ेवम् ।हि । शर्म॑तीनाम् ॥ इन्द्र॑ । द॒र्ता । पु॒राम् । अति॑ हन्ता | दस्यौ । मनो॑ ॥ घूध | पति॑ दि॒न ॥६॥ 2 नृमेधमिति वि २ मेशविने विज्ञाप वि, मेषाविज्ञाय दि. ३-३१०,१००४. भाविम वि . ८८. नाहित ४. 'यमदन्त विक्षः ५ ग्ररी मुको, ६ स्वादि. दि ९९ तु ऋ८,१७,१४.