पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१८ ऋग्वेद सभाग्ये भयतो' हो यणादेशौ यदेकस्मिन् पदे तथा ब्यूहेद् यणादेश यथा वृत्तिने च्यू च नृत्यसिद्धिदू न्यूइ नेच्छन्ति उदा' । दुष्यति ॥ ११ ॥ केचन । ब्यूद्देमाक्षरसङ्ख्या च कार्येश्या माधव ॥ १२ ॥ मोटोको भवत – 'धरवारि सन्धिनाताति यैश्छन्दो हसते न च । शिष्टम भनिदित" विसन्धिरभिद्रुतम् ॥ एतानि सन्धिजातानि मिमानइछन्दसोऽक्षरै'। द्वैध यदसम्पूर्ण न पूर्णे किचनेङ्गमेत् ॥' इति ॥ [ स ६, अ ७ व १ गुणो वृद्धिश्व दीर्घश्च मश्लिष्टा सन्धय स्मृता ! 'एक पदान्तारती (ति" इ)ति सन्तोऽमिनिहित चिदु ॥ १३ ॥ "प्रायोऽयाँ बृत्तमित्येते पदज्ञानस्य हेतव ध्बलीय इमाई" विरोध पूर्वमिति स्थिति ॥ १४ ॥ इति ॥ 'अभिमीले पुरोहितम्' इति गायग्रीसि सह पाठात् गायत्रो वा पादोऽवान्तरश्चार्य १५ सरिमसव सस्तिस्यावृत्तिश्च भवति । भावार्थयोविरोधे प्रायबलीयसत्यात् 'त्व चयं मनवे स्योनान् इति पादान्त " पद्यर्थबलीयस्त्व भवति 'स्थानान्यथ' इति परवान् स्यात्, 'अभि पूर्वेभिरिमिरीडय इति च । 'ऊर्ध्वो बाजस्य सनिता यज्जिभिर्वाधद्धि १ इति च । प्रायबलत्वात् 'अत्यप्रभीष्म नृतमस्य नृणाम् इत्येकादशाक्षर एव भवति नविरूपेण द्वादशाक्षर अर्थवृत्तविरोधेऽथंबलीयस्त्वाद् " "यदग्ने स्यामद् त्वम् इति पादान्त । नवृत्ताद् अहम् इति। एवं सदेन वोद्धव्यमिति । 320 [८]

  • नुमेध आङ्गिरस ऋषि इन्द्र देवता उष्णिक छन्द सप्तमीदशम्बेकादश्य

नवमीद्वादश्यौ पुरउष्णि इन्द्रा॑य॒ सम॑ गायत॒ विप्रा॑य बृह॒ते बृहत् । धर्मकृते॑ विप॒थिते॑ पन॒स्यवे॑ ॥ १ ॥ इन्द्रा॑य । सम॑ । गा॒ाय॒ य | चूह॒ते । बृहत् । ध॒ऽकृते॑ नि॒प॒ ऽचते॑ 1 घृ॒न॒स्पने॑ ॥ १ ॥ दि. २. समावि . .. मध्देश वि fix onl ५६. निसपदि क्ष १,३,२ ४४,१२० २५ यणादेश अ ४ भस्म सि ८ रन्दो भवि ३९ समिवियों क्रमा १७२५. १३-१३. यस्य विम ि १०, ४३७ १८. मुझे दि भ १२ पा १५ मि. १९. 'दान्तर विन', 'दान्त वि. २२५२१२ २३. 'ऋतिविxिt. २४.८ .मि वि. २०२० नारित हो,