पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये पूज्य: स्तुतिभिः आ च यज्ञियः वर्तते यज्ञेषु धनाय अस्माकम् सुमार्गाणि करोतु वो इति ॥ १३ ॥ २९१६ त्वं पुरे इन्द्र च॒कदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै | त्वद्वश्वा॑नि॒ भुव॑नान वज॒न् धावा॑ रेजेते पृथि॒वी च॑ वी॒ीपा ॥ १४ ॥ त्वम् । पुर॑ः । इ॒न्द्र॒ । च॒कत् । ए॒नाः | वि | ओज॑सा । शव | शत्रू । श॒यध्यै । त्वत् । विश्वा॑नि । भुष॑नानि । ब॒झिन् । द्यावा॑ । रे॒जेते॒ इति॑ । पृथि॒वी इति॑ | च॒ ॥ भी॒षा ॥ १४ ॥ चेट त्वम् एव एनानि पुराणि घलेन विनाशयितुम् चिकित् शाता भवसि बलवतम! शक 1 इन्द्र || त्वत् विश्वानि भुवनानि भीत्या कम्पन्ते वज्रिन्| यायापृथियो च इति ॥ १४ ॥ तन्म॑ ऋ॒तमि॑न्द्र शर चित्र पात्ल॒पो न च॑जिन् दुरि॒तानि॑ पति॒ भूरि॑ । क॒दा न॑ इन्द्र राय आ द॑शस्यवि॑िश्वत्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥ १५ ॥ तत् । मा॒ा। ऋ॒तम् । इन्द्र॒ १ शुर् । चित्र पाहू | अपः ॥ न 1 षञिन् । दुःऽव॒ता । अति॑ प॒पि॑ । भूरि॑ । कृ॒दा । नः॒ः । इ॒न्द्र् । रा॒यः॥ आ । द॒शस्ये॒ः । वि॒श्वऽप्स्न्य॑स्य । स्पृह॒याय्य॑स्य | रा॒ज॒न् ॥ १५॥ बेट० तत् स्वभूर्त सत्यम् इन्द्र शूर | पूजनीय ! मा रक्षतु स त्वम् उदकानि इब चँचिन् ! दुरितानि अति पारय बहूनि । कड़ा अस्मभ्यम् इन्द्र राजन् धनम्" स्पृहणीयम् बहुरूपम् आमिमुख्यैन दशस्येः इति ॥ १५ ॥ 'इति पाष्टके पष्टाध्याये अष्टात्रिंशो वर्गः ॥ [ अ६, अ ६ व ३८. विश्वानि अपि सुपथा पष्टस्य षष्ठमध्यायं यस् इति बेङ्कटमाधवाचार्यविरचित माधवः । व्याचक्रारति भ्राताऽऽसीद नुनः कविः ॥ ऋवसंहिताव्याख्याने पठाष्टके पष्ठोऽध्यायः ॥ इति ऋग्वेदे समाप्ये पठाएके षष्ठोऽध्यायः ॥ 1. जम्मको २ म ३.वि. ४. ज्ञाना सूचने. ब. को पातमुझे, ८. भर्न धने मूहो. ९.९, नारित भूको. ५. यः १९,